SearchBrowseAboutContactDonate
Page Preview
Page 186
Loading...
Download File
Download File
Page Text
________________ ततक्ष पप्रष्ठ 15. तक्ष् -1,5/P --- 16. प्रच्छ-6/P ततक्षिव ततक्षिम- । पप्रच्छ पप्रच्छिव पप्रच्छिम ततक्ष्व ततक्ष्म पप्रच्छिथ, पप्रच्छथुः पप्रच्छ ततक्षिथ, ततष्ठ ततक्षथुः ततक्ष ततक्ष ततक्षतुः ततक्षुः | पप्रच्छ पप्रच्छतुः पप्रच्छुः 17. ह- 1/U जहार-जहर जहिव जहिम । जहे जहिवहे जहिमहे जहर्थ जह्रथुः जह | जहिषे जहाथे जहिध्वे-ढ्वे जहार जहतुः जहुः । जहे जहाते जहिरे - - 1/U, मृ - 1/A, पृ - 3/P, A, दृ - 10/U ३. 18. सेव् -1/A सिषेवे सिषेविवहे सिषेविमहे सिषेविषे सिषेवाथे सिषेविध्वे-ढ्वे सिषेवे सिषेवाते सिषेविरे -वेप् - 1/A, चेष्ट - 1/A, लोक् - 1/A 49३. 19. व्रश्च् -6/P 20. ल - 1/A वव्रश्च वव्रश्चिव वव्रश्चिम | ललो ललङ्घिवहे ललङ्घिमहे ववश्व वव्रश्च्म | ललङ्घिषे ललवाथे ललङ्घिध्वे वव्रश्चिथ वव्रश्चथुः वव्रश्च | ललो ललचाते ललङ्घिरे ववष्ठ कम्प् - 1/A, ध्वंस - 1/A, स्तम्भ - 9/U, शङ्क वव्रश्च ववश्चतुः वव्रश्चुः |- 1/A, ग्रन्थ् - 9/P, भ्रंश् - 1,4/A, संस् - 1/A, शस् - 1/P३. 21. अव - 1/P 22. अश् - 9/P आव आविव आविम । आश आशिव आशिम आविथ आवथुः आव आशिथ आशथुः आश आव आवतुः आवुः | आश आशतुः आशुः - अट् • 1/P, अद् - 2/P, अन् - 2/P, आप् - 5/P 40३. ES ARE Aeकृतम्-2 8.8.SARDSSSSSS.8 16-22:38
SR No.007261
Book TitleSaral Sanskritam Dwitiya
Original Sutra AuthorN/A
AuthorBhaktiyashvijay
PublisherDivyadarshan Trust
Publication Year
Total Pages296
LanguageGujarati
ClassificationBook_Gujarati
File Size33 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy