SearchBrowseAboutContactDonate
Page Preview
Page 170
Loading...
Download File
Download File
Page Text
________________ 2. भगवतो महावीरात्सकाशात् 'त्रिपदीमवाप्य एकस्मिन्नेव मुहूर्ते एकादशभिः गणधरैः द्वादशाङ्गी रचिता। तत्र पञ्चमसुधर्मस्वामिनो द्वादशाङ्गी सम्प्रति प्रवर्तते । जिनशासने सम्प्रति पञ्चचत्वारिंशदागमाः सन्ति । तेषु द्वादश अङ्गानि-तत्र च सम्प्रति द्वादशाऽङ्ग व्युच्छिन्नम्, तस्मिन् द्वादशेऽङ्गे चतुर्दशपूर्वाणि आसन् । द्वादशाङ्गेषु पञ्चमाङ्गस्य 'व्याख्याप्रज्ञप्ति'रिति नाम । तत्र च एकचत्वारिंशन्मुख्यशतकानि, तत्प्रभेदमीलने अष्टात्रिशदधिकशतशतकानि, त्रयोविशत्यधिकनवशतोत्तरसहस्रोद्देशकानि च सन्ति । तत्र च व्याख्याप्रज्ञप्तिसूत्रे त्रिषष्ट्यधिकपञ्चशतभेदा जीवानां दर्शिता: सन्ति । तद्यथा - एकेन्द्रियाणां द्वाविंशतिभेदाः, विकलेन्द्रियाणां षड्भेदाः, नारकाणा चतुर्दशभेदाः, पञ्चेन्द्रियतिरश्चा विशतिभेदाः, मनुष्याणा त्र्यधिकशतत्रयभेदाः, देवानाञ्च अष्टानवत्यधिकशतभेदाः । एतेषां सर्वेषां मीलनेन जाता: जीवानां त्रिषष्ट्युत्तरपञ्चशतभेदाः । 8. एतेषां सर्वेषां विस्तरतो ज्ञानाय जिनसिद्धान्तप्ररूपकाणां चतुर्णाम् प्रकरणग्रन्थानां मध्ये प्रथमं पठनीयम् । 9. तत्र च विस्तरतः सर्वेषां जीवानां आयुरवगाहना-कायस्थिति प्राण-योन्यादिकमपि दर्शितम् । शीघ्रं संस्कृतं पठित्वा यथाक्रम एतत्सर्वं पठनीयम्, त्वरताम् । [2] तीन संस्कृत शे : ભગવાને નવતત્ત્વ કહેલા છે. તેમાં પહેલું જીવતત્ત્વ, બીજું અજીવતત્ત્વ, ત્રીજું पुष्यताप, यो) पापतत्प, पांय माश्रवतत्प, टुंसंवरताप, सात ताप, 06 नियतत्पसने नव भोक्षतत्व. પહેલા જીવતત્ત્વના ૧૪ ભેદ થાય છે. જે જીવે તેને જીવ કહેવાય. 3. અજીવના પણ ૧૪ ભેદ થાય છે. તે આ રીતે - (સૌ પ્રથમ તો) અજીવના મુખ્ય પાંચ ભેદ છે. પહેલો ધર્માસ્તિકાય, બીજો અધર્માસ્તિકાય, ત્રીજો આકાશાસ્તિકાય, ચોથો પુદ્ગલાસ્તિકાય અને પાંચમો કાળ. તેમાં ધર્માસ્તિકાય, અધર્માસ્તિકાય અને આકાશાસ્તિકાયના ત્રણ ત્રણ ભેદ છે. પહેલો સ્કંધ, બીજો દેશ અને ત્રીજો પ્રદેશ. 5. પુલાસ્તિકાયના ચાર ભેદ છે. પહેલો સ્કંધ, બીજો દેશ, ત્રીજો પ્રદેશ અને ચોથો પરમાણુ. 1. त्रिपदी = त्रयाणां पदानां समाहार: त्रिपदी [द्विगुतत्पुरुष] माप्रमाणे यथाशय સર્વત્ર સમાસ કરવો. 33 स संस्कृतम्-१ 8.884493.8.3.3.3.3.8 416-२०.४.४
SR No.007261
Book TitleSaral Sanskritam Dwitiya
Original Sutra AuthorN/A
AuthorBhaktiyashvijay
PublisherDivyadarshan Trust
Publication Year
Total Pages296
LanguageGujarati
ClassificationBook_Gujarati
File Size33 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy