SearchBrowseAboutContactDonate
Page Preview
Page 161
Loading...
Download File
Download File
Page Text
________________ Note :- दशन् प्रमाणो एकादशन् थी नवदशन् सुधा॥३५ो ४२१.. સંખ્યા પૂરક એક, બે વગેરે સંખ્યાવાચક કહેવાય. જ પહેલો, બીજો વગેરે સંખ્યા પૂરક કહેવાય. સંખ્યાવાચક સંખ્યાપૂરક ___Note: प्रथम, अग्रिम, आदिम ) A. सप्तन्थी दशन्सुधान। द्वि - त्रि । द्वितीय, तृतीय શબ્દમાં નો લોપ કરી चतुर् | चतुर्थ, तुर्य, तुरीय લગાડવાથી સંખ્યાપૂરક બને. पञ्चन्-षष्| पञ्चम, षष्ठ EL.त. सप्तन् + सप्तमः । B. एकादशन् थी नवदशन् मान्दो५४२वाथी संध्यापू२४ मने. Eu.t. एकादशन् + एकादशः । C १) विंशति थी 6५२नी संध्यामा 'तम' प्रत्यय Austथी संध्यापू२४ बने. E.त. विंशतितमः । त्रिंशत्तमः । एकत्रिंशत्तमः । २) विंशति वगैरे शोमा विपेत्य ति: त्नो दो५४२वाथी ५ संध्या ५२७ जने. E.त. एकविंशति + एकविंशः, एकविंशतितमः । द्विचत्वारिंशत् + द्विचत्वारिंशः, द्विचत्वारिंशत्तमः । विंशः, त्रिंशः, चत्वारिंशः, पञ्चाशः । 3) षष्टिकोना संध्यापुरमा नित्य तम प्रत्यय लागे. षष्टितमः । शततमः । ૪) સંખ્યા પૂરક વિશેષણ બને છે. તેથી પુલિંગમાંનન પ્રમાણે રૂપો થાય. નપુંસકમાં વન પ્રમાણે રૂપો થાય. ३५:- 1. प्रथम (पु.) = ५डेदु प्र. + प्रथमः प्रथमौ प्रथमा:-प्रथमे. पाहीन 'जिन' प्रभारी थाय. 3.8 सरस संस्कृतम्-२ 38.8(१४00.3.3.3.3.3.3.3416-२०.४.8
SR No.007261
Book TitleSaral Sanskritam Dwitiya
Original Sutra AuthorN/A
AuthorBhaktiyashvijay
PublisherDivyadarshan Trust
Publication Year
Total Pages296
LanguageGujarati
ClassificationBook_Gujarati
File Size33 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy