SearchBrowseAboutContactDonate
Page Preview
Page 147
Loading...
Download File
Download File
Page Text
________________ ५. पु. → द्वि.पु. तृ. पु. 2. उद+इ 2 3 अश् કેટલાંક ધાતુઓના તૃ. પુ. એકવચનના રૂપો : નં. | ધાતુ 1. 3. उज्झ 4. कथ् 5. कृष् 6. क्लृप् 7. क्रुध् 8. लुभ् 9. गाह् o भे.. अध्यैष्ये अध्यगीष्ये अध्यैष्यथाः अध्यगीष्यथाः अध्येष्यत 10. गुह् अध्यगीष्यत अध्यगीष्येताम् 1/P 6/P 10/U 1/P ગણ/પદ સામાન્ય ભવિષ્યકાળ 5/A 1/A 4/P 4/P 1/A ક્રિયાતિપત્યર્થ द्वि.. अध्यैष्यावहि 1/U अध्यगीष्यावहि अध्यगीष्यामहि अध्यैष्येथाम् अध्यैष्यध्वम् अध्यगीष्येथाम् अध्यगीष्यध्वम् अध्यैष्येताम् अध्येष्यन्त अध्यगीष्यन्त 1/A 9/P अशिष्यते, अक्ष्य उदेष्यति उज्झष्यति कथयिष्यति कर्क्ष्यति, , क्रक्ष्यति कल्पिष्यते, कल्प्स्य कल्प्स्यति क्रोत्स्यति लोभयति गाहिष्यते, 11. गृह [गर्हते ] 12. गृ. है है सरल संस्कृतम् - २ ४.४.४१33.8 घाक्ष्य गूहिष्यति घोक्ष्यति गर्हिष्यते घ गरिष्यति, गरीष्यति ज.व. अध्यैष्यामह ક્રિયાતિપત્યર્થ आशिष्यत, आक्ष्यत उदैष्यत् औज्झिष्यत् अकथयिष्यत् अकर्क्ष्यत् अक्रक्ष्यत् अकल्पिष्यत अकल्प्स्यत अकल्प्स्यत् अक्रोत्स्यत् अलोभिष्यत् अगाहिष्यत् अघाक्ष्यत् अगूहिष्यत् अघोक्ष्यत् अगर्हिष्यत अघ अगरिष्यत्, अगरीष्यत् १.१.४.४.४४ - १८.३.३
SR No.007261
Book TitleSaral Sanskritam Dwitiya
Original Sutra AuthorN/A
AuthorBhaktiyashvijay
PublisherDivyadarshan Trust
Publication Year
Total Pages296
LanguageGujarati
ClassificationBook_Gujarati
File Size33 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy