SearchBrowseAboutContactDonate
Page Preview
Page 142
Loading...
Download File
Download File
Page Text
________________ धीभ्यः धियाः, " धीनाम् અનિયમિત રૂપો - | 1. श्री = सभी - -- 2. धी = बुद्धि श्रीः श्रियौ श्रियः । धीः धियौ धियः श्रियम् " " धियम् " " . श्रिया श्रीभ्याम् श्रीभिः धिया धीभ्याम् धीभिः श्रियै, श्रीभ्यः धियै, श्रिये धिये श्रियाः, श्रियः धियः श्रियाः, श्रियोः श्रियाम्, धियाः, धियोः धियाम्, श्रियः श्रीणाम् धियः श्रियाम्, " धियाम्, " श्रियि धियि श्रीः ! श्रियौ ! श्रियः ! धी: ! धियौ ! धियः ! -पातुमा > ग-१-५२स्मैप: .. [To Be Arround] सम्+आ+चर् = आय२ [To Imply] निर+मा = निभाए २ [To Create] » ग-२ - भय५६:- म पाडवी [To Yell / Shout] अभि / आ+हन् = भारj [To Hit] प्रति+वच् = ४ ५वो, अभि+स्तु = quusiqu[To Praise] | वयनमा५g[To Answer] , ग-२-५२भै५६: वि+निर्या = ४॥ २३j, नीsil 8Q स्नु = 43 [To Flow] [To Go Away] परि+इ = आसपास हो, आसपास३२j| श्रीषु धीषु > पुल्लिंग : महात्मन् = महात्मा [Saint] [आत्मन् मत्स्य = भा७ [Fish] प्रभायो ३५] गुरुमन्दिर = गुरुमहि२ [Temple] | आतुर = 0 [३वयित्रो] __ [Patient] ST ARE संस्कृतम्-२ 8.38१२).8.3.3.3.3.3.8415-१७.९.४
SR No.007261
Book TitleSaral Sanskritam Dwitiya
Original Sutra AuthorN/A
AuthorBhaktiyashvijay
PublisherDivyadarshan Trust
Publication Year
Total Pages296
LanguageGujarati
ClassificationBook_Gujarati
File Size33 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy