SearchBrowseAboutContactDonate
Page Preview
Page 136
Loading...
Download File
Download File
Page Text
________________ प्रव्रज्या = ही [Sainthood] . [ भव्यय:> विशेषत: | दिवानिशम् = हिवस रात [हुमो प्रसन्न = पुश [Happy] HHISLP H412] [Day/Night] अनुरूप = योग्य [Eligible/Capable] कल्ये = std. [Tomorrow] मायाम [1] संस्कृत, गुराती अशे :1. श्वो यदा सूर्यः चकासिता तदा वयं भोक्तास्मः । 2. 'श्वो राजगृहं महावीरो जिन आगन्ता' इति श्रुत्वाऽतीव प्रसन्नीभूतः श्रेणिकः प्रेष्यं निष्कान् स्वालङ्कारांश्च दत्तवान् । ते सम्यक् प्रव्रज्या पालयितारः, अतो मा शङ्का कुरु । श्वोऽहं शत्रुञ्जयगिरिं गन्तास्मि, तत्राऽऽआदिनाथजिनप्रतिमां दृष्टास्मि, नन्तास्मि च । श्वः किं भविता ? श्वो वयं वर्तितास्महे न वा ? इत्यपि ज्ञातुं वयं न शक्नुवन्तः। अद्याऽपि जनाः स्नान्ति, कल्येऽपि स्नातारः तथापि मलीमसमिदं शरीरं न निर्मलीभविता। अनुरूपः पतिः कोऽस्या भवितेति दिवानिशमचिन्तयत् तज्जनको जनक: पृथिवीपतिः । श्वोऽहं शोचितास्मि गातास्मि वा को जानाति? 9. शुद्धेन चेतसाऽद्य नमस्कारमहामन्त्रं जप, कल्ये वैषम्ये तदेव त्वां गोपायिता। [2] गुरातीनुं संस्कृत री :1. तारापुत्रने डुं शोधाश, तुं विषा । २. 2. सावांहरामो भने अनुसरे छ, भाटे दुसाने ३१श तो तमो. ५९३४शे. 3. કાલે જ્યારે તે ગાશે ત્યારે હરણો આવશે. તે જોવા માટે કાલે અમે નગરમાં वाना छी. હુંછાશને મથીશ, માખણ મેળવીશ, ઘીને કરીશ... એ પ્રમાણે તે સ્વપ્નને જોવે છે. 5. ईसे भगवाननी प्रतिमान शन शश, पूश ५छी ०४ ४भीश. 6. सतमारानी भाता नामावतोसमे शोधाशु. 7. दया दोन ते शत्रु४याई शे.हुँ ५९.श. 8. आप ४मारनी संपत्ति यो२° मा प्रभारी प्रभवे वियार्थ्य. 9. ताथन साथुछ 3 मोठे? तेईसd tell ase. SE ARE संस्कृतम्-२ ४.४.४.१२२.8.3.3.3.3.8.४५6-१६.४.४
SR No.007261
Book TitleSaral Sanskritam Dwitiya
Original Sutra AuthorN/A
AuthorBhaktiyashvijay
PublisherDivyadarshan Trust
Publication Year
Total Pages296
LanguageGujarati
ClassificationBook_Gujarati
File Size33 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy