SearchBrowseAboutContactDonate
Page Preview
Page 117
Loading...
Download File
Download File
Page Text
________________ गति = झडप / अवस्था [Speed] हानि = हानि, नुशानी [Loss] : नूतन शब्दो - पुस्सिंग :दण्ड = छांडो, साडडी [Stick] पिण्ड समूह [Lor] मेधाविन् = जुद्विशाणी [ शशिन् प्रभाऐं ] [Intelligent] > :નપુંસકલિંગ स्खलन = भू [Mistake] तारुण्य = वानी [Youth] हृषीक = धन्द्रिय [Sense Organ] मुण्ड = भाथु [Head] तुण्ड = भोढुं [Face] उपायन = लेट [Present] दशन = id [Teeth ] पद स्थान [Place] 2. [1] संस्कृतनुं गुभराती शे : 1. 3. 4. 5. = 1. ब्रह्मन् =शुद्ध यैतन्यवाणो [कर्मन् प्रभाए ] [Supreme Spirit] विशेष : गलित = गणी गयेसुं [Melted] पलित = स३६ थर्ध गयेस [Pale] विहीन = रहित [ Without] = सोलायेस [Greedy] मर्यादासहित = भर्याही सभर [With लुब्ध Modesty ] कारिन् > स्त्रीलिंग : लेश्या = खात्मानो भेड परिणाम Garera = कातरता = डायरता [Cowardness] रेवती = रेवती श्राविडा सहसा $२नार [Creator] [ शशिन् प्रमाणे ३५] अव्यय : = - स्थान [ Suddenly] 'गच्छतः स्खलनं क्वाऽपि भवत्येव प्रमादतः । हसन्ति दुर्जनास्तत्र, समादधति सज्जनाः ॥ न बिभेति यदा चायं, यदा चाऽस्मान्न बिभ्यति । यदा नेच्छति न द्वेष्टि, ब्रह्म सम्पद्यते तदा ॥ तारुण्ये गते सत्यपि हृषीकेषु हानिं प्राप्नुवत्सु सत्सु अपि हा ! वृद्धोऽपि विषयाभिलाषं न जहाति । अङ्गं गलितं पलितं मुण्डं, दशनविहीनं जातं तुण्डम् । वृद्धो याति गृहीत्वा दण्डं तदपि न मुञ्चति आशापिण्डम् ॥ विधेहि सर्वशक्त्या हि, महात्मन्नात्मनो रक्षाम् । केनाऽपि सार्धं मेधावी, विरोधं विदधीत न ॥ મિત્રો ! આ પાઠથી થોડા શ્લોકો આપણે જોઈશું. શ્લોકમાં શબ્દ આડાઅવળા હોય છે. માટે દરેક શબ્દનો પહેલા અર્થ વિચારી પછી ગુજરાતીમાં વ્યવસ્થિત ગોઠવવા. શબ્દો ઓછા હશે, અર્થ વધારે હશે, માટે તાત્પર્યાર્થ પકડવા માટે શ્લોકમાં ન લખેલો એકાદ શબ્દ જાતે ઉમેરવો પણ પડે. है. सरस संस्कृतम् - २ ४.४.३ १०३ 8.2.1.2.2.2 पाठ- १४.४.३
SR No.007261
Book TitleSaral Sanskritam Dwitiya
Original Sutra AuthorN/A
AuthorBhaktiyashvijay
PublisherDivyadarshan Trust
Publication Year
Total Pages296
LanguageGujarati
ClassificationBook_Gujarati
File Size33 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy