SearchBrowseAboutContactDonate
Page Preview
Page 109
Loading...
Download File
Download File
Page Text
________________ 5. यैर्मनसा विश्वनाथ: स्तूयते, गिरा सज्जनगुणा नूयन्ते, श्रोत्राभ्याञ्च कथा श्रूयते ते अञ्जसा भवमुत्तरन्ति । सर्वं ख्येयं बिभीषणेन क्शातम्, मन्त्रिणोऽपि व्याख्याय विरता:, मन्दोदर्यपि व्याक्शातुम् प्रायतत, किन्तु दशाननो जानकी न प्रत्यर्पितवान् । 7. स्वपापानि स्वदोषाश्च येन द्विष्टाः स शीघ्र सिद्धि प्राप्नोति । जागृत नराः ! नित्यं, जाग्रतो नाऽस्ति भयम् । सारमेयोऽस्थि लेढि, बिडाला: दुग्धं लिहन्ति, बालश्शर्करा लीढे, गुडश्च भवता लिह्यते । [2] गुरातीनुं संस्कृत शे :1. पपा भाषामोमा संस्कृत भाषा सूर्यना सेभ प्राशे छ. જેના દ્વારા જાણવા યોગ્ય જણાયેલું છે અને કરવા યોગ્ય કરાયું છે તેનું જીવન सण छे. શ્રેણિક મહારાજાએ અત્યંત ભક્તિથી ભગવાન મહાવીરને સ્તવ્યા. 4. आयने होडवा माटेत मावे छे. 5. तमे भने हे धर्म धोतो, ते धन ४ डुरो४४ मायछु. તું તેવી રીતે રાજ કર જેથી બધાં સુખી થાય. 7. સજ્જનોને આવવા જોઈએ. કારણ કે જે સજ્જનોને સ્તવે છે તેના આત્મામાં सननगु प्राशे छे. 8. ते 6५२ २०४ अर्यु ५९ २द्वारा शुं प्राने मुश रा? 9. तनाद्वारा संस्कृत भाषा Hus. [3] निम्नत तर वायोने वायो जनावी सुराती रो :1. महावीरप्रभोः वियोगाद् गणधरो गौतमो भृशमरोदत् । 2. जिनवचनानि जीवहृदये चकासित्वाऽज्ञानतमोऽपाकुर्वन्ति । 3. धर्मो दुर्गतिं यतो जनान् पाति । __ अत: त्वं सङ्कटेऽपि धर्मं पायाः । धर्ममहमाशासि हृदयेन, अधुना सम्यगाचराम्यपि तम्, त्वमपि हृदयेन धर्ममाशास्य तमाचर । तारकाणि ग्रहाश्च गगने चकासति । श्रावका भगवदुपदेशाज्जक्ष्यमेवाऽजक्षुः । 8. त्रिशलामाता श्रीवीर मध्यरात्रौ प्रासूत सुखेन । 9. न द्विष्यात् शत्रुमपि, यतः पूर्वभवेषु शत्रुरपि मित्र आसीत् । 38 सरल संस्कृतम्-२४३8 D3.3.3.3.3.3.3416-१३.8.8
SR No.007261
Book TitleSaral Sanskritam Dwitiya
Original Sutra AuthorN/A
AuthorBhaktiyashvijay
PublisherDivyadarshan Trust
Publication Year
Total Pages296
LanguageGujarati
ClassificationBook_Gujarati
File Size33 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy