SearchBrowseAboutContactDonate
Page Preview
Page 103
Loading...
Download File
Download File
Page Text
________________ > नपुंसलिंग: रथनेमि = २थनेमि यन्त्र = यंत्र [Machine] > नपुंसलिंग:» स्त्रीलिंग: सुरभि = सुगंध, सुगंधी [Fragrance] शत्रुता = दुश्मनावट [Enemity] |वपुस् = शरी२ ['आयुस्' प्रभारी ३५] > विशेषत: [Body] सूक्ष्म = सूक्ष्म [Minute] > स्त्रीलिंग:घोर = धोर, मयं४२ [Horrible] | उक्ति = 651, 34 [Proverb] * नूतन शो - लिंग:- राजीमती = रामती निर्ग्रन्थ = छैन साधु [Saint] > विशेषत:द्विरेफ = (भमरो [Bee] जात्य = श्रेष्ठ दुखमा उत्पन्न थये, श्रेष्ठ सारमेय = ठूत। [Dog] __ [Noble] गोपाल = गोवाण [Cowherd] |निस्सार = सा२२ति [Worhless] पाद = ५॥ [Leg] वान्त = वभेद, टी ३८ [Vomitted] महोपाध्याय = भोपाध्याय [विशिष्ट | [वम् धातुनु भ. भू..] ___ ५४वीनुं नाम] » भव्यय:यशोविजय = 64u. यशोविजय हा = डाय! [Oh No ! ] ( सूयर्ड) स्याय [1] संस्कृतनुं गुती शे: सर्वेऽपि जीवा इच्छन्ति जीवितुं, न मर्तुम्, तस्माज्जीवहिंसां हि घोरां निर्ग्रन्था वर्जयन्त्येव । 2. आगमेऽप्येवमेवोक्तम् - 'न हिंस्यात् सर्वभूतानि' इति । अतो भोः ! जनाः ! मा हध्वम् सूक्ष्ममपि जीवम् । 3. 'त्वं नेमिना भगवता वान्तां मां लेक्षि? किं कोऽपि जात्यो वान्तं लिह्यात् ?' इति राजीमती रथनेमिमुपदिष्टवती।। यः स्वं वेत्ति स एव सर्वं वेद । अत एव 'य एक [= मेने] जानाति स सर्वं जानाति' इत्यागम उक्तम् । अनादिकालतो 'जीवो जीवाय द्वेष्टि, अजीवे च जीवस्य राग' इति प्रायो दृश्यते । 1. इति शनी म म म प्रमाणो न ३२वो. या वायना अंतन ते मुहाना अंतने सूयवा माटे ५९॥ इति' १५॥य छे. 8.8 सर संस्कृतम्-२ 38. 8 8 .8.8.8.8.8.8 416-१२.8.3
SR No.007261
Book TitleSaral Sanskritam Dwitiya
Original Sutra AuthorN/A
AuthorBhaktiyashvijay
PublisherDivyadarshan Trust
Publication Year
Total Pages296
LanguageGujarati
ClassificationBook_Gujarati
File Size33 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy