SearchBrowseAboutContactDonate
Page Preview
Page 101
Loading...
Download File
Download File
Page Text
________________ ५. ५. द्वि.पु. तृ.यु. પરઐપદ प्र.पु. द्वि.पु. तृ. पु. हन्तु પરૌંપદ खे.व. ← खे.व. द्वि... ५.व. हनानि हनाव हनाम जहि हतम् हत આજ્ઞાર્થ हताम् घ्नन्तु द्वि.. ५.व. ५.५. →हन्याम् हन्याव हन्याम द्वि.पु. → हन्याः हन्यातम् हन्यात तृ. पु. → हन्यात् हन्याताम् हन्युः 4. विद् = भएावुं. गए। - २ परस्मैपट વર્તમાનકાળ ५. पु. द्वि.पु. तृ. पु. → वेत्तु 5. द्विष् = द्वेष પરમૈપદ 4.व. खे.व. द्वि... वेद्मि विद्वः विद्मः वेत्सि वित्थः वित्थ वेत्ति वित्तः विदन्ति આજ્ઞાર્થ ← વિધ્યર્થ -> खे.व. ओ.व. द्वि.. ज.q. वेदानि वेदाव वेदाम विद्धि वित्तम् वित्त वित्ताम् विदन्तु वो, गए। - २ उमयपह खे.व. द्वि... ५.व. प्र.पु. + द्वेष्मि द्विष्वः द्विष्मः द्वि.पु.द्वेक्षि द्विष्ठः द्विष्ठ तृ.पु.द्वेष्टि द्विष्टः द्विषन्ति પરસ્ત્રપદ ओ.व. ५.व. अद्विष्म हस्व हताम् ← વર્તમાનકાળ खे.व. विद्याम् विद्या: विद्यात् Pa.q. ५.q. घ्नीय घ्नीवहि घ्नीमहि घ्नीथाः घ्नीयाथाम् घ्नीध्वम् घ्नीत घ्नीयाताम् घ्नीरन् હસ્તનભૂતકાળ द्वि... ५.व. खे.व. अविद्व अविद्म अवेदम् अवेः,अवेत्-द् अवित्तम् अवित्त अवेत्-द् अवित्ताम् अविदुः વિધ્યર્થ ओ.व. द्विषे द्विक्षे આત્મનેપદ .. द्वि... हना है हनाम है -> घ्नाथाम् हध्वम् घ्नाताम् घ्नताम् આત્મનેપદ द्वि.. ज.व. विद्याव विद्याम विद्यातम् विद्यात विद्याताम् विद्युः द्वि... द्विष्व द्विषाथे द्विष આત્મનેપદ ज.व. द्विष्म द्विड्वे द्विषते આત્મનેપદ ← લસ્તન ભૂતકાળ द्वि... द्वि.. 4.9. खे.. ओ.व. अद्वेषम् अद्विष्व अद्विषि अद्विष्वहि अद्विष्महि अद्वेट्-ड् अद्विष्टम् अद्विष्ट अद्विष्ठाः अद्विषाथाम् अद्विड्द्द्वम् अद्वेट्-ड् अद्विष्टाम् अद्विषन्- अद्विषुः अद्विष्ट अद्विषाताम् अद्विषत है है सरल संस्कृतम्-र है.३.३८७ 8.2.28.2.3.2 पाठ- १२.३.३
SR No.007261
Book TitleSaral Sanskritam Dwitiya
Original Sutra AuthorN/A
AuthorBhaktiyashvijay
PublisherDivyadarshan Trust
Publication Year
Total Pages296
LanguageGujarati
ClassificationBook_Gujarati
File Size33 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy