________________
નં. |મળશબ્દ
१
क्षिप्र
ર
3
४
उरु
स्थिर
पाप
पटु
महत्
धनवत्
૫
ह
७
८
कृश
૯
दृढ
|१० पृथु
|११ भृश
१२ मृदु
१३ ऋजु १४ अन्तिक
१५ अल्प
१६ क्षुद्र
१७ गुरु
१८
१८ दूर
२० प्रशस्य
२१ प्रिय
दीर्घ
२२ बहु
२३ बहुल
२४ युवन्
અર્થ
જલ્દી
પહોળું
નિશ્ચલ
दुष्ट, पापी
होशियार
पापीयस्
पटीयस्
भोटा, महान महीयस्
શ્રીમંત
પાતળું
મજબૂત
વિશાલ
પુષ્કળ
કોમળ
સરળ
નજીક
થોડું
तुच्छ
ભારે
લાંબુ
हूर
ईयस् इष्ठ
क्षेपीयस् क्षेपिष्ठ
वरीयस् वरिष्ठ
स्थेयस
स्थेष्ठ
पापिष्ठ
पटिष्ठ
महिष्ठ
धनीयस धनिष्ठ
સ્તુત્ય
પ્રિય
तर
तम
क्षिप्रतर क्षिप्रतम
उरुतर उरुतम
स्थिरतर स्थिरतम
पापतर पापतम
पटुतर
पटुतम
महत्तर महत्तम
धनवत्तर
धनवत्तम
क्रशीयस् क्रशिष्ठ
कृशतर कृशतम
द्रढीयस् द्रढिष्ठ
दृढतर
दृढतम
प्रथीयस् प्रथिष्ठ
पृथुतर पृथुतम
भ्रशीयस् भ्रशिष्ठ
भृशतर भृशतम
प्रदीयस् प्रदिष्ठ मृदुतर मृदुतम ऋजीयस् ऋजिष्ठ ऋजुतर ऋजुतम नेदीयस् नेदिष्ठ अन्तिकतर अन्तिकतम अल्पीयस्, अल्पिष्ठ, अल्पतर अल्पतम | कनीयस् | कनिष्ठ
क्षोदीयस् | क्षोदिष्ठ गरिष्ठ
गरीयस्
द्राघीयस् द्राघिष्ठ
दवीयस् दविष्ठ
श्रेयस्
श्रेष्ठ
प्रेयस् प्रेष्ठ
क्षुद्रतर क्षुद्रतम
गुरुतर गुरुतम दीर्घतर दीर्घतम
दूरतर दूरतम
प्रशस्यतर प्रशस्यतम
प्रियतर प्रियतम
भूयस् भूयिष्ठ बहुतर
बहुतम बहुलतर बहुलतम
युवत्तर युवत्तम
પુષ્કળ घ/ लगभग बंहीयस् बंहिष्ठ જુવાન यवीयस्, यविष्ठ/
कनीयस् कनिष्ठ
है. सरस संस्कृतम् - १४.३.३२०० .३.3.3.3.2.2 पाठ- २५.3.2