________________
u. la.
द्वि.वि.
तृ.वि. थ.वि.
4. la.
५.वि.
स.वि.
સંબોધન
u. la.
la. la.
तृ.वि. य. वि.
4. la.
५.वि...
z. la.
સંબોધન
५.
वि.
Pa. la.
तृ.वि...
थ. वि.
पं. वि.
4. la.
प्रावृष् - १२सा६, योभासु [ष् अरान्त स्त्री.]
प्रावृट् – ड्
प्रावृषौ
??
+
प्रावृषम्
प्रावृषा
प्रावृषे
↑ ↑ ↑
प्रावृषः
19
11
आशिषि
आशी: !
प्रावृषि प्रावृट्-ड् ! प्रावृषौ ! आशिष् - आशीर्वा६ [ ष् अरान्त स्त्री.]
आशी:
आशिषौ
आशिषम्
आशिषा आशीर्भ्याम्
77
आशिषे
आशिषः
प्रावृड्भ्याम्
??
चन्द्रमसः
"
प्रावृषोः
11
??
"
आशिषोः
"
"
आशिषौ !
चन्द्रमस् - थन्द्र [स् अरान्त पु.]
चन्द्रमाः
चन्द्रमसौ
""
चन्द्रमसम्
चन्द्रमसा
चन्द्रमसे
चन्द्रमोभ्याम्
"
चन्द्रमसोः
प्रावृषः
"
प्रावृड्भिः
प्रावृड्भ्यः
"
स.वि.
चन्द्रमसि
संबोधन → चन्द्रमः !
चन्द्रमसौ !
३. सरत संस्कृतम्-१ ३.३.१.४.
प्रावृषाम् प्रावृट्सु/प्रावृट्त्सु प्रावृषः !
आशिषः
1.
आशीर्भिः
आशीर्ध्यः
19
आशिषाम्
आशीष्षु / आशीषु आशिषः !
चन्द्रमसः
99
चन्द्रमोभिः
चन्द्रमोभ्यः
??
चन्द्रमसाम्
चन्द्रमस्सु / चन्द्रमःसु चन्द्रमसः !
3.8.8.8.8 415-29 JE