________________
जगत्
सरितः
8. जगत् - ४गत, विश्व [त् अन्तवा नपुं.]
जगती
जगन्ति दि. वि. + तु. वि. + जगता जगद्व्याम् जगद्भिः ५. वि. + जगते
जगद्भयः ५. वि. + जगतः
जगतो:
जगताम् स. वि. → जगति
जगत्सु संगोपन - जगत् ! जगती ! जगन्ति !
9.सरित् - नही [त् अन्तवाणा स्त्री.] ५. वि. + सरित् सरितौ
सरितम् d. वि. + सरिता
सरिद्भ्याम् सरिद्भिः 2. वि. + सरिते
सरिद्भ्यः ५. वि. + सरितः ५. वि. +
सरितोः
सरिताम् स. वि. + सरिति
सरित्सु संबोधन - सरित् ! सरितौ ! सरितः ! 10. गच्छत् - ४du / ४] / ४६२७j [अत् मन्तवाणा पु.]
गच्छन् गच्छन्तौ गच्छन्तः गच्छन्तम्
गच्छतः गच्छता गच्छद्भयाम् गच्छद्भिः ५. वि. + गच्छते
गच्छद्भयः ५. वि. + गच्छतः
गच्छतोः मच्छताम् स. वि. + गच्छति
गच्छत्सु संबोधन - गच्छन् ! गच्छन्तौ ! गच्छन्तः ! ES ARE संस्कृतम्-१.१.१8 43.3.3.3.3.3.3.8416-१८.3.3
"