________________
પરસ્મપદ *. વિધ્યર્થ * આત્મને પદ ५. पु., कुर्याम् कुर्याव कुर्याम | कुर्वीय कुर्वीवहि कुर्वीमहि a.'.- कुर्याः कुर्यातम् कुर्यात कुर्वीथाः कुर्वीयाथाम् कुर्वीध्वम् . . + कुर्यात् कुर्याताम् कुर्युः | कुर्वीत कुर्वीयाताम् कुर्वीरन्
વર્તમાનકાળ * કર્મણિરૂપો * હ્યસ્તન ભૂતકાળ ५.५.. क्रिये क्रियावहे क्रियामहे | अक्रिये अक्रियावहि अक्रियामहि a. पु., क्रियसे क्रियेथे क्रियध्वे अक्रियथा: अक्रियेथाम् अक्रियध्वम् त... क्रियते क्रियेते क्रियन्ते | अक्रियत अक्रियेताम् अक्रियन्त આશાર્થ
विध्यर्थ ५. ५., क्रियै क्रियावहै क्रियामहै | क्रियेय क्रियेवहि क्रियेमहि a.'.- क्रियस्व क्रियेथाम् क्रियध्वम् | क्रियेथाः क्रियेयाथाम् क्रियेध्वम् तृ. ५.+ क्रियताम् क्रियेताम् क्रियन्ताम् | क्रियेत क्रियेयाताम् क्रियेरन्
धातुओ + - १ - ५२५६ :- उत्+पद् = उत्पन्न ५j वि+स्मृ = (मूली ४j [To forget] ____ [To be born] अधि+वस् = ७५२ पेस
+ १ - १० - ५५६ :[To sit upon] आ+दा (यच्छ्) = Aj [To take ] |
1 नाट् = 125 ७२j, म°४qj [To act] + ग - ४ - पात्मने५ :- + ग - १ - आत्मनेपद :निस्+पद् = पनj, नी५४ परि+सेव् = भत्यंत सेवj [To serve]
[To become]
* तत्सम Act |* आ अरान्त स्वीसिंग :
समता = समता [Peace] * अारान्त परिसंग:- आराधना = माराधना [Adoration] अभिषेक = अमिषे [Coronation]|
* विशेष वात - पात, पवन [Air]
भयङ्कर = मयं5२ [Horrible] 3. सस संस्कृतम्-१४३१२00.3.3.3.3.3.3.346-१८४४