________________
श्वश्रू = सासु [Mother-in-law] ऋ अरान्त स्त्रीदिंग :
मातृ = भाता [Mother] ૐ પારિભાષિક શબ્દો
अ अरान्त पुल्लिंग :
जैन = वैन, भिनेश्वर हेवोखे जतावेस
ધર્મ તથા તેને પાળનાર बलदेव = शसा पुरुष, जसहेव
(1) संस्कृतनुं गुभराती रो :
1.
2.
3.
4.
5.
6.
7.
8.
* વિશેષ નામ છે अ अरान्त पुल्लिंग :
:
राम = राभ
लक्ष्मण = लक्ष्म
मुनिसुव्रत = भुनिसुव्रत स्वाभी
→ आ अरान्त स्त्रीलिंग :सुभद्रा सुभद्रा सती * अव्ययो :
स्वाय
=
ह्य: = गझले [Yesterday] बहिः = जहार [Outside]
भोजनानि दीनेभ्यः भरतेन नृपतिना दीयन्ते । सदागमेनैव नीयन्ते भव्याः सज्जना निर्वृतिं ।
संसारे ज्ञातये स्वजनाय वा जीवैः कष्टानि सन्ते किन्तु दुःखान्येव जीवैर्लभ्यन्ते, दीक्षायामपि यतिभिः कष्टानि सह्यन्ते किन्तु तैः त्वनन्तमाध्यात्मिकं सुखं लभ्यते ।
जीवै: 'मयाऽन्ये मत्या वञ्च्यन्त' इति मन्यते वस्तुतस्तु तदा पापैर्जीवा एव वञ्च्यन्ते ।
है? सरस संस्कृतम्-१ 2289 22.2.0.2.0.2415- १५४४
सुभद्रा श्वश्वा यथा तथोद्यते तथाऽपि सुभद्रा न श्वश्वै कुप्यति यतस्तया जैनो धर्मः पाल्यते ।
,
संसारे जीवैः पापान्याचर्यन्ते । ततश्च पापैः जीवा दुर्गतौ प्रक्षिप्यते । धिक् पापम् ! धिक् च तं येन पापान्याचर्यन्ते । वित्ताय जीवैरलीकं भाष्यते, दुःखान्यनुभूयन्ते सुखानि परित्यज्यन्ते । ततश्च नरकं गम्यते । धिग्वित्तम् ! वित्ताय यद् यत्संसारे जीवैराचर्यते, यादृशञ्च कष्टं सह्यते तादृशं यदि दीक्षायां निर्वृत्या आचर्यते सह्यते च तर्हि मोक्षः शीघ्रं जीवैर्लभ्यते ।