________________
क;
प.प.
कर्तृ - १२नार [ऋ रान्त पुटियं]
भ. प. -- दि. १. १.१. ५. वि., कर्ता
कर्तारौ कर्तारः कर्तारम्
"
कर्तृन्
कर्तृभ्याम् कर्तृभिः ५. वि. कत्रे
कर्तृभ्यः ५. वि.. कर्तः ५. वि. +
कों: कर्तृणाम् स. वि. + कर्तरि
कर्तृषु संबोधन- हे कर्तः ! हे कर्तारौ ! हे कर्तारः ! पितृ - पिता [
ऋरान्त पुल्लिंग] भ.प.
दि. १. ५. वि. + पिता
पितरौ पितरः दि. वि. पितरम्
पितृन् d. वि. + पित्रा पितृभ्याम् पितृभिः ५. वि. + पित्रे
पितृभ्यः ५. वि. + पितुः प. वि. →
पित्रोः पितृणाम् स. वि. + पितरि
पितृषु संबोधन- हे पितः ! हे पितरौ ! हे पितरः !
मातृ - माता [ऋ रान्त स्त्रीलिंग] मे. १.
.. ५. वि.. माता
मातरौ मातरः वि. वि.. मातरम्
मातृः मात्रा मातृभ्याम् मातृभिः . वि. + मात्रे
मातृभ्यः ५. वि. + मातुः
मात्रोः मातृणाम् स. वि. मातरि
मातृषु संबोधन- हे मातः ! हे मातरौ ! हे मातरः ! 38 सर संस्कृतम्-१ 3.8.
8 8D.3.3.3.3.3.3.8416-१५.४४
दि. १.
"
वि..
"