SearchBrowseAboutContactDonate
Page Preview
Page 67
Loading...
Download File
Download File
Page Text
________________ कलाकार एकल कलाकृष्ण मृत्यु महोत्सव कलाकारायाला कारणका संन्यास एषोऽस्तु किमात्मघातः -आचार्यश्री ज्ञानसागर मुनिराज किलात्मघातः क्रियते तु देह-भ्रताऽपमानाद्यनुभूय चेह । संन्यस्यते शान्तिमताऽऽत्मनाऽतः संन्यास एषोऽस्तु किमात्मघातः ॥१॥ के नाशोन्मुखं नाम शरीरमेतन्निक्षिप्यते तादृगुपक्रमेत् ।। हृषीकनिःस्वान्तनियन्त्रणातः संन्यास एषोऽस्तु किमात्मघातः ॥२॥ किन्त्वात्मनोग्लानिवशेन घातस्तनोः सुचारोः क्रियते वतातः । उद्विज्यसञ्जीवनतोऽयिमातः संन्यास एषोऽस्तु किमात्मघातः॥३॥ विषादिनाऽङ्गक्षतिषाअघन्यः स आत्मघाती पुनरेति धन्यः । देहे विरुद्धेऽमुमुदारतातः संन्यास एषोऽस्तु किमात्मघातः ॥४॥ संन्यासिनारत्नकरण्डकस्येवाङ्गस्य रक्षा क्रियते स्ववश्ये । नोचेत्तु रत्नान्यभिरक्षतातः संन्यास एषोऽस्तु किमात्मघातः ॥५॥ । शाकाशनीशाकविधाऽपलापे प्रवर्तते किन्नुपलेऽपि पापे? नियेत धैर्येण न निम्नतातः संन्यास एषोऽस्तु किमात्मघातः ॥६॥ । स्वसंविदः संवहनं विधानेऽपिश्लाघ्यतामेति किलानुजाने । म यो गीयते योगिषु संहितातः संन्यास एषोऽस्तु किमात्मघातः ॥७॥ यत्रात्महन्त्रे घृणया धिगस्तु, संन्यासिने किन्तु नमोऽङ्गिनस्तु । - सर्वत्र नित्यं मृदुभावनातः, संन्यास एषोऽस्तु किमात्मघातः ॥८॥
SR No.007251
Book TitleMrutyu Mahotsav
Original Sutra AuthorN/A
AuthorDhyansagar Muni
PublisherPrakash C Shah
Publication Year2011
Total Pages68
LanguageHindi
ClassificationBook_Devnagari
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy