________________
आगम संबंधी साहित्य
अंग-सूत्रादि-अकारादि
[अ - कार ] मुनि दीपरत्नसागरेण पुन: संकलिता अंग-सूत्रादि-अकारादिः (आगम-संबंधी-साहित्य)
प्रत
N
सूत्राक यहां देखीए
अंगाकाराद्यनुक्रमादीनामुपोद्घातः ।
o
n
-
-
-
दीप क्रमांक के लिए देखीए
-
विदितचरमेतद्विदुषां यदुत श्रीमत्या आगमोदयसमित्या ऋते छेदग्रन्थान् परिणामिकवाचंयमयोग्यान् प्रवज्यापर्यायपाप्यानां श्रीआचारांगादीनां तदितरेषां च श्रीआवश्यकादीनां पारगतगदितानामागमानां वर्तमानयुगातिरूढं स्पृहणीयं चोन्मुद्रणमादृतं, तत्र चैकादशांग्या अपि समारचितमुन्मुद्रणं, यद्यपि पाठकश्रावकसाधूनामेतावन्मुद्रणमात्रमेवोपयुक्ततरं, परमन्वेषकाणां मुनिपुङ्गवानां प्रमोदाय तत्सूत्राचकागदीनामुन्मुद्रणाय विहितोऽयमुद्यमः, तस्या एकादशांग्या मुद्रणावसरे नारम्भे सूत्राद्यकारादिचिकीर्षेति न तत्र गाथानामेकत्रिता संख्या, सूत्रसंख्यानेऽपि विहारादिना त्रुटिरभूद्, ततः सूत्रादिसंख्यादि निश्चित्य तदनुसारेण अकारादिक्रमो विषयानुक्रमश्च विहितौ स्तः, ततोऽवश्यमपेक्षणीया प्रेक्षाचक्षुष्कैः साऽऽदौ, विहितेऽपि प्रयत्ने नासंभावनाऽशुद्धीनामिति क्षाम्यन्तु क्षमाधनाः क्षन्तव्यं, विलोकयन्तु चेदमखिलमखिलकल्मषकापंकषकाः कारुण्यनिधयो मुनयो यथायथं तत्त्वावगमायेत्यर्थयन्ते । आनन्दसागराः
२४६३ माघशुक्ला पूर्णिमा, जामनगर (नवानगर)
-
-
-
'सवृत्तिक आगम
-
सुत्ताणि
~3~