SearchBrowseAboutContactDonate
Page Preview
Page 97
Loading...
Download File
Download File
Page Text
________________ कल्प सत्र दशाश्रुतस्कंध-अध्ययनं-८ "कल्पसूत्र"- (मूलं+वृत्ति:) .......... व्याख्यान [२] .......... मूलं [३५] / गाथा [१...] मुनि दीपरत्नसागरेण संकलित..दशाश्रुतस्कंध-अध्ययन-८ "कल्पसूत्र मूलं एवं विनयविजयजी-रचिता वृत्ति:: प्रत सूत्रांक [३५] गाथा ||१..|| 18 तालु, तथा (निल्लालिअग्गजीहं ) निर्लोलिता-लपलपायमाना अय्या-प्रधाना जिला यस्य, कोऽर्थः ?-उक्त-सिंहस्वप्नव स्वरूपं तालु उक्तरूपा जिह्वा च विद्यते यस्य स तथा तं, पुनः किंवि०१ (मूसागयपवरकणगताविअआवत्ता- म.३५ यंतवदृत्ति) मूषा-मृन्मयभाजनं यत्र सुवर्णकारेण सुवर्ण प्रक्षिप्य गाल्यते, तस्यां स्थितं तापितं आवायमान-प्रदक्षिणं भ्रमत् एवंविधं यत् प्रवरकनकं तद्वत् वृत्ते (तडिविमलसरिसनयणं) विमला या तडित्-विद्युत् तत्सदृशे नयने-लोचने यस्य स तथा तं, पुनः किंविशिष्टं ? (विसालपीवरवरोरु) विशालो-विस्तीणों पीवरौ-पुष्टौ वरौ-प्रधानौ उरू यस्य स तथा तं, पुनः किंवि० ?(पडिपुन्नविमलखंघ) प्रतिपूर्ण:-अन्यूनः विमलश्च स्कन्धों यस्य स तथा तं, पुनः किंवि०? (मिउविसयत्ति) मृदूनि-सुकुमाराणि विशदानि-धवलानि (सुहुमत्ति) सूक्ष्माणि (लक्षणपसत्यत्ति) प्रशस्तलक्षणानि (पिच्छिण्णत्ति) विस्तीर्णानि-दीर्घाणि (केसराडोवसोहिअं) केसराणि-स्कन्धसम्बधिरोमाणि तेषां आटोप-उद्धृतत्वं तेन शोभितं, पुन: किंवि०? (उसिअसुनिम्मिअसुजायत्ति) उच्छ्रितं-उन्नतं मुनिर्मितं-कुण्डलीकृतं सुजातं-सशोभं यथा स्यात्तथा (अप्फोडिअलंगूलं ) आस्फोटितं लालं-पुच्छं येन स तथा तं, तेन पूर्व लालं आस्फोट्य पश्चात् कुण्डलीकृतमिति भावः, पुनः किंवि० ? (सोमं ) सौम्यं-मनसा अक्रूरं ( सोमागारं) सौम्याकार-सुन्दराकृतिमित्यर्थः, पुनः किंषि०? (लीलायंत) सविलासगति, पुनः किंवि० ? (नयलाओ उवयमाणं) आकाशतलात् अवपतन्तं-अधस्तादुत्तरन्तं, ततश्च (नियगवयणमइवयंत)निजकवदनमैनुप्रविशन्तं (पिच्छइ सापेक्षते सा त्रिशला, पुनः किंवि०१ (गाढतिक्खग्ग Reeeeeese दीप लटseroea अनुक्रम [३७] Parela JABEducation M ilanetbraryana ~97~
SR No.007209
Book TitleKalpsootra Subodhika Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2017
Total Pages411
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_kalpsutra
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy