________________
कल्प
सूत्र
प्रत
सूत्रांक
H
गाथा
II-II
दीप
अनुक्रम
H [-]
दशाश्रुतस्कंध अध्ययनं ८ "कल्पसूत्र" (मूलं + वृत्तिः )
व्याख्यान [-]
मूलं [-] / गाथा [-]
मुनि दीपरत्नसागरेण संकलित.. दशाश्रुतस्कंध अध्ययन-८ "कल्पसूत्र" मूलं एवं विनयविजयजी रचिता वृत्तिः:
सुरादिभवो मध्ये ज्ञातव्यः
२११ प्रथमवीर्थंकृता सह दीक्षाग्राहकाः स्वामिवत् दीक्षापाठोच्चारं करोति, अन्यैः सह प्रत्रजितानां तु द्रव्यक्षेत्राद्यनुसारेण तपस्याग्रहणं
११२ तीर्थकुद्दानमभध्या नाप्नुवन्तीति वृद्धवादः, तथाविधमन्थाक्षराणां त्वस्मृतिः १४८ श्रीसुधर्मस्वाम्यादयो नवम पूर्वान्तर्गतमेतदध्ययनं पञ्चदिनीं यावद्माणिपुः
१९ भरतैरावतयोर्युग्मिनां न्यूनाधिकता स्यात् न देवकुर्वादिषु ततः संदरणभावे आनयनमेव कुतोऽपि २१० मृतयुग्मिशरीराणि महाखगाः नीडकाष्ठमिवोत्पाट्याम्बुधौ चिचिपुः
Jan Education Intemation
१-११३
२-१८७
२-१८८
३ सुपार्श्वचरित्रे श्रीशान्तिनाथचरित्रे च च्यवनकल्याणकेऽपि सुरेन्द्रागमनादि
४ तीर्थकर मातरञ्चतुर्दशापि स्वप्नान् मुखे प्रविशतः
२-२०१
३-१३
३-३०
३-३३
~9~
-
पश्यंति
स्व. यक्षाया बास्यात् मात्रेव पालितत्वात् महागिरिसुहस्तिनोपपदत्वम्
७५ गजकुम्भनृषभाख्यान् स्वप्नान् प्रतिवासुदेवमातरः पश्यन्ति
For File & Fersonal Use Only
३-८०
९६ मध्यरात्रे एवं गर्भावतारभावात् सप्तरात्राधिका एव नव मासा भवन्ति, सिद्धान्तशैल्या तु अद्धट्ठमेत्यादि ३-८४ ७४ चक्रवर्त्तिमातरचतुर्दश स्वप्नानस्फुटान पश्यन्ति ३-१०३ १४ सर्वेऽपीन्द्राः सर्वदा सम्यग्दृष्टयः
३-१३३
१४ ऐरावणाचा वाहनकाले गजादिरूपिणः सर्वदा तु
३-५६
१-७७
सुररूपाः
१९ महिजिनस्य वैयावृत्ये साध्यस्तिष्ठन्ति पर्षत्स्थितिस्तु सर्वेषां जिनानां समानैव
पौषधवत श्रद्धानां कर्पूरादिभिः श्रीकल्पपूजा तद्वतीनां आद्धीनां गुहलिकान्युब्छनादि च न कल्पते
३-१४०
३-१४९
३-१७०
/20/207
www.janbary.org