SearchBrowseAboutContactDonate
Page Preview
Page 88
Loading...
Download File
Download File
Page Text
________________ कल्प सूत्र प्रत सूत्रांक [२९] गाथा ||..|| दीप अनुक्रम [२९] कल्प. सुबो व्या० २ ॥ ३५ ॥ Education in! दशाश्रुतस्कंध-अध्ययनं-८ “कल्पसूत्र”- (मूलं + वृत्ति:) ........... व्याख्यान [ २ ] ............ मूलं [२९] / गाथा [...] मुनि दीपरत्नसागरेण संकलित.. दशाश्रुतस्कंध अध्ययन-८ “कल्पसूत्र" मूलं एवं विनयविजयजी रचिता वृत्तिः: ( तेणं काले ) तस्मिन् काले ( तेणं समएणं ) तस्मिन् समये (समणे भगवं महावीरे ) श्रमणो भगवान् महावीर : (जे से वासाणं तचे मासे) योऽसौ वर्षाणां वर्षाकालसम्बन्धी तृतीयो मासः (पंचमे पक्खे) पञ्चमः पक्षः, कोऽसौ ? इत्याह- (आसोअबहुले) आश्विनमासस्य कृष्णपक्षः (तस्स णं आसोअबहुलस्स) आश्विनकृष्णपक्षस्य (तेरसीपक्खेणं) त्रयोदश्याः पक्षः पश्चार्धरात्रिरित्यर्थः, तस्यां (बासीह राईदिएहिं विषंतेहि) व्यशीती अहोरात्रेषु अतिक्रान्तेषु (तेसीइमस्स राइदिअस्स ) व्यशीतितमस्याहोरात्रस्य (अंतरा वट्टमाणस्स ) अन्तरकाले-रात्रिलक्षणे काले वर्त्तमाने ( हिओणुकंपणं) हितेन खस्य इन्द्रस्य च हितकारिणा तथा अनुकम्पकेन- भगवतो भक्तेन, अनुकम्पायाश्च भक्तिवाचित्वं 'आयरिअअणुकंपाए गच्छो अणुकंपिओ महाभागी' इति वचनात् (हरिणेगमेसिणा देवेणं ) इदृशेन हरिणैगमेषिनामकेन देवेन (सक्कवयणसंदिद्वेणं ) शक्रवचनसंदिष्टेन - प्रेषितेन ( माहणकुंडग्गामाओ ) ब्राह्मणकुण्डग्रामात् ( नयराओ ) नगरात् ( उस भदन्तस्स माहणस्स ) ऋषभदत्तस्य ब्राह्मणस्य ( कोडालसगुत्तस्स ) कोडालसगोत्रस्य ( भारिआए देवाणंदाए माहणीए ) भार्याया देवानन्दायाः ब्राह्मण्याः (जालंधरसगुत्ताए) जालन्धरसगोत्रायाः (कुच्छिओ ) कुक्षितः (खति १ मासपक्षादिदर्शनेन कल्याणकताभिसन्धिः सत्यसन्धाशून्यानामेव, कुत्रापि तादृशस्तलक्षणस्याश्रुतेः; किंच-मेघकुमारादीनां दीक्षादावपि तच्छ्रुतेः, इन्द्रादिमहोत्सवस्तु नात्र गन्धतोऽपि २ हितानुकम्पकदेव कृतत्वेन न कल्याणकताया लेशोऽपि, कल्याणकस्य भक्तिमात्रविहितत्वात् ३ आचार्य भक्त्या महामागो गच्छो मक्तः ( ओष० १२७ भाष्यं ) For Pile & Fersonal Use On ~88~ संहरणका लादि सू. २९ १५ २० २४ ।। ३५ ।।
SR No.007209
Book TitleKalpsootra Subodhika Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2017
Total Pages411
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_kalpsutra
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy