________________
कल्प
सूत्र
प्रत
सूत्रांक
H
गाथा
II-II
दीप
अनुक्रम
[-]
2
दशाश्रुतस्कंध अध्ययनं ८ "कल्पसूत्र" (मूलं + वृत्तिः )
व्याख्यान [-]
मूलं [-] / गाथा [-]
मुनि दीपरत्नसागरेण संकलित.. दशाश्रुतस्कंध अध्ययन-८ “कल्पसूत्र" मूलं एवं विनयविजयजी रचिता वृत्तिः:
सेनप्रश्नान्तर्गतानि कल्पसूत्रोपयोगीनि प्रभोत्तराणि पाठकसौकर्याय अत्रोरूियन्ते, अत्र आद्यभागे योऽङ्कः सोऽत्रत्यवाच्यसूत्राङ्कः पङ्केरन्त्ये एक उल्लाससत्को ऽन्यस्तु प्रश्नोत्तरसत्कः
Jan Education Intemations
सेनप्रान्तर्गतानि कल्पसूत्राद्युपयुक्तानि प्रक्षोत्तराणि.
१४७ मरुदेव्यध्ययनं ( पहाणं नामज्झवणं ) विमावयन्- प्ररूपयन्नित्यर्थः
१११ सांवत्सारिक दानात् पूर्वे पञ्चाद्वा लोकान्तिककृता दीक्षाविज्ञप्तिः
१११ सप्ताधिकसमवादीनां लोकान्तिकानां प्रत्येकं चतुः सहस्र सामानिकादिः परिवारः, सर्वेषां भवस्थितिर्लोकान्तिकवदिति
१-२०
8-48
१-५५
-
स्थ. गा. १४ देविड्डिगणं नर्मसामिति पादोपलक्षिता गाथा श्रीदेवर्विगणिशिष्यकृता
स्व. स्थविरावल्यां वज्रसेनसूरिशिष्याणां चन्द्रादीनामलिवनमत्र वाचनाभेदेन
१९ अष्टशतसंरूपान्तर्गततया सिद्धोऽपि श्रीवृषभदेवो नानन्त कालपतितः सर्वेषामपि जिनानां यथोक्तभवसंरूपाया एवार्वाक् प्रथमसम्यक्त्वलाभात्
For File & Fersonal Use Only
~7~
४२ पचैरुपलक्षितं सरः पद्मसर न तु तन्नामकं किञ्चित् द्वीपान्तरे सरोऽस्ति
••• अत्र कल्पसूत्र- उपयुक्त कतिपयानि सेन प्रश्नोत्तराणि निर्दिष्टानि |
१-५६
१-७९
१-१०७
१-१०८
www.janbrary.org