SearchBrowseAboutContactDonate
Page Preview
Page 63
Loading...
Download File
Download File
Page Text
________________ कल्प सूत्र प्रत सूत्रांक [१६] गाथा ||..|| दीप अनुक्रम [१६] Jan Education i दशाश्रुतस्कंध-अध्ययनं-८ “कल्पसूत्र” - (मूलं + वृत्तिः) ........... व्याख्यान [ २ ] ............ मूलं [१६] / गाथा [...] मुनि दीपरत्नसागरेण संकलित.. दशाश्रुतस्कंध अध्ययन-८ “कल्पसूत्र" मूलं एवं विनयविजयजी रचिता वृत्तिः: (समुप्पजित्था ) समुत्पन्नः ॥ (१५) | कोऽसौ इत्याह- ( न खलु एअं भूअं ) न निश्चयेन एतद् भूतं अतीतकाले ( न भवं ) न भवति एतत्, वर्त्तमानकाले ( न भविस्सं ) एतत् न भविष्यति आगामिनि काले, किं तदित्याह -- (जन्नं अरहंता वा ) यत् अर्हन्तो वा (चक्कवही वा) चक्रवर्त्तिनो वा (बलदेवा वा ) बलदेवा वा ( वासुदेवा वा ) वासुदेवा वा (अंतकुलेसु वा ) अन्त्यकुलेषु शुद्रकुलेषु इत्यर्थः (पंतकुलेसु वा ) प्रान्तकुलेषुअधमकुलेषु (तुच्छ कुलेसु वा) तुच्छा:- अल्पकुटुम्बास्तेषां कुलेषु वा (दरिद्दकुलेसु वा ) दरिद्रा - निर्धनास्तेषां कुलेषु वा (किविणकुलेस वा) कृपणाः - अदातारस्तेषां कुलेषु वा (भिवखागकुलेसु वा ) भिक्षाका :- तालाचरास्तेषां कुलेषु वा ( माहणकुलेसु वा ) ब्राह्मणकुलेषु वा, तेषां भिक्षुकत्वात्, एतेषु ( आयाइंसु वा ) आगता अतीतकाले ( आयाइति वा ) आगच्छन्ति वर्तमानकाले ( आयाइस्संति वा ) आगमिष्यन्ति अनागतकाले, एतन्न भूतमित्यादियोगः ॥ (१६) । तर्हि अर्हद्रादयः ४ केषु कुलेषु उत्पद्यन्ते ? इत्याह- ( एवं खलु ) एवं अनेन प्रकारेण खलु निश्चये (अरहंता वा ) अर्हन्तो वा (चक्कवही वा ) चक्रवर्त्तिनो वा ( बलदेवा वा ) बलदेवा वा (वासुदेवा वा वासुदेवा वा (उग्गकुलेसु वा ) उग्राः - श्री आदिनाथेन आरक्षकतया स्थापिता जनाः तेषां कुलेषु (भोगकुलेसु वा ) भोगाः- गुरुतया स्थापिताः तेषां कुलेषु ( रायन्नकुलेसु वा ) राजन्पाः - श्री ऋषभदेवेन मित्रस्थाने स्थापिताः तेषां कुलेषु (इक्खागकुलेसु वा ) इक्ष्वाका: श्रीऋषभदेववंशोद्भवाः तेषां कुलेषु (खतियकुलेसु वा ) क्षत्रियाः-श्रीआदिदेवेन प्रजालोकतया स्थापिताः तेषां कुलेषु (हरिवंसकुलेसु वा) तत्र 'हरि' For File & Fersonal Use Only ~63~ १० १४
SR No.007209
Book TitleKalpsootra Subodhika Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2017
Total Pages411
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_kalpsutra
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy