SearchBrowseAboutContactDonate
Page Preview
Page 58
Loading...
Download File
Download File
Page Text
________________ कल्प सत्र दशाश्रुतस्कंध-अध्ययनं-८ "कल्पसूत्र"- (मूलं+वृत्ति:) ........ व्याख्यान [१] .......... मूलं [१५] / गाथा [१...] मुनि दीपरत्नसागरेण संकलित..दशाश्रुतस्कंध-अध्ययन-८ "कल्पसूत्र मूलं एवं विनयविजयजी-रचिता वृत्ति:: प्रत सुत्रांक [१५] गाथा ॥१..|| कल्प.सुबो- अपयशोभयं चेति (चक्खुदयाण) चक्षुःसमानश्रुतज्ञानदायकेभ्यः (मरगदपाणंति) मार्गस्य-सम्प-18 शक्रस्तवः व्या०१ ग्दर्शनादिमोक्षमार्गस्य दायकेभ्यः, यथा केचिजनाश्चौरैलण्टितधना लोचने पट्टबन्धं कृत्वा उन्मार्गे म.१५मेषपातिताः स्युस्तेषां कोऽपि पट्टकापनयनेन धनापणेन मार्गदर्शनेन उपकारी भवति एवं भगवन्तोऽपि कुमारकथा कषायलण्टितधर्मधनानां मिथ्यात्वाच्छादित विवेकनयनानां श्रुतज्ञानसद्धर्ममुक्तिमार्गदानेन उपकारिणो भवन्ति,R सिरणदयाणंति) भवभीतानां शरणदायकेभ्यः (जीवदयाति) जीवनं जीवा-सर्वथा मरणाभावस्तद्दा यकेभ्यः, कचिद् बोहियाणंति पाठस्तत्र योधिः-सम्यक्त्वं तद्दायकेभ्यः (धम्मदयाणंति) धर्म:-चारित्ररूपस्तदायकेभ्यः (धम्मदेसयाणंति) धर्मोपदेशदायकेभ्यः, धर्मदेशकत्वं च एतेषां धर्मखामित्वे सति न पुनर्नटवदिति दर्शयन्नाह-(धम्मनायगाणंति) धर्मनायकेभ्यः (धम्मसारहीणंति) धर्मस्य सारथय इव, यथा सारथिः उन्मार्गे गच्छन्तं रथं मार्गे आनयति एवं भगवन्तोऽपि मार्गभ्रष्टं जनं मार्गे आनयंति, अत्र चार मेघकुमारदृष्टान्तो यथा-एकदा श्रीवीरखामी राजगृहे समवस्तः, तत्र श्रेणिकधारिण्योः सुतो मेघकुमारः| प्रतिवुद्धः, कथमपि पितरौ आपृच्छयाष्टौ प्रियाः परित्यज्य दीक्षां गृहीतवान् , प्रभुणा च शिक्षार्थ स्थविराणां अर्पितः, तत्र अनुक्रमेण संस्तारककरणे द्वारपाचे मेघकुमारस्य संस्तारक आगतः, ततः प्रश्रवणाद्यर्थ ॥२०॥ गच्छदागच्छत्साधुपादरजोभिर्भरितः मेघकुमारः समग्रायां रजन्यां क्षणमपि निद्रां न प्राप्ता, चिन्तयामासक मे सुखशय्या क चेदं भूलुठनं ?, कियत्कालं इदं दुःखं मया सोढव्यं ?, ततः प्रातः प्रभुमापृच्छय गृहं २८ दीप अनुक्रम [१५] ~58~
SR No.007209
Book TitleKalpsootra Subodhika Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2017
Total Pages411
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_kalpsutra
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy