SearchBrowseAboutContactDonate
Page Preview
Page 50
Loading...
Download File
Download File
Page Text
________________ कल्प सत्र दशाश्रुतस्कंध-अध्ययनं-८ "कल्पसूत्र"- (मूलं+वृत्ति:) ........ व्याख्यान [१] .......... मूलं [११] / गाथा [१...] मुनि दीपरत्नसागरेण संकलित..दशाश्रुतस्कंध-अध्ययन-८ "कल्पसूत्र मूलं एवं विनयविजयजी-रचिता वृत्ति:: प्रत सुत्रांक [११] गाथा तीच्छा ||१..|| कल्प.सुबो- किमित्याह (एवमेअं देवाणुप्पिअत्ति) एवमेतत् देवानुप्रिये ! (तहमेअं देवाणुपियत्ति ) तथैतद्देवानुखप्नोपहा ध्या०१ प्रिय ! यथा यथा भवद्भिरुक्तं (अवितहमेअं देवाणुप्पियत्ति ) यथास्थितं एतद्देवानुप्रिय! (असंदिद्धमे विनयः प्र देवाणुप्पियत्ति ) सन्देहरहितं एतद्देवानुप्रिय ! (इच्छिअमेअं देवाणुप्पियत्ति) ईप्सितं एतद्देवानुप्रिय! (पडि-1 च्छिअमेअं देवाणुप्पियत्ति) प्रतीष्टं-युष्मन्मुखात् पतदेव गृहीतं देवानुप्रिय ! (इच्छियपडिच्छिअमेअंदेवाणु-न्द्रवणनमः प्पियत्ति) उभयधर्मोपेतं देवानुप्रिय ! (सच्चे णं एस अद्वेत्ति) सत्यः स एषोऽर्थः (से) अथ (जहेयंति) १०-१३ येन प्रकारेण इमं अर्थ (तुन्भे वयहति) यूयं वदथ (इति कटु) इति कृत्वा-इति भणित्वा (ते सुमिणे सम्म पडिच्छात्ति) तान् समान सम्यग् अङ्गीकरोति (पडिच्छित्तत्ति) अङ्गीकृत्य (उसमदत्तेणं माहणेणं सद्धिति) कषभदत्तत्राह्मणेन सार्ध (उरालाईमाणुस्सगाईति)उदारान् मानुष्यकान् (भोगभोगाईति) भोगार्हो भोगा भोगभोगास्तान् भोगाईभोगान् (मुंजमाणा विहरइ) भुञ्जाना विहरति (१२)॥ (तेणं कालेणंति) तस्मिन् काले (तेणं समएणंति) तस्मिन् समये स शक्रो विहरतीति सम्बन्धः, किंविशिष्टः?-(सक्केत्ति) शक्रनामसिंहासनाधिष्ठाता (देविंदेत्ति) देवानां इन्द्रः (देवरायात्ति) देवेषु राजा-कान्त्यादिगुणैः राजमानः ( वजपाणित्ति ) करधृ-RI तवज्रः (पुरंदरेत्ति) दैत्यनगरविदारकः (सयकात्ति) शतं क्रतवः-श्राद्धपश्चमप्रतिमारूपा नियमविशेषा यस्य ॥१६॥ स शतक्रतुः, इदं हि कार्तिकश्रेष्टिभवापेक्षया, तथाहि-पृथिवीभूषणनगरे प्रजापालो नाम राजा, कार्सिकनामा । श्रेष्ठी, तेन श्राद्धपतिमानां शतं कृतं, ततः शतक्रतुरितिख्यातिः, एकदा च गैरिकपरिवाजको मासोपवासी| दीप अनुक्रम [११] २८ LABEducation.irta ~50~
SR No.007209
Book TitleKalpsootra Subodhika Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2017
Total Pages411
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_kalpsutra
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy