________________
कल्प
सूत्र
दशाश्रुतस्कंध-अध्ययनं-८ "कल्पसूत्र"- (मूलं+वृत्ति:)
.......... व्याख्यान H] .......... मूलं -1 / गाथा [-] मुनि दीपरत्नसागरेण संकलित..दशाश्रुतस्कंध-अध्ययन-८ "कल्पसूत्र मूलं एवं विनयविजयजी-रचिता वृत्ति::
सत्राक
गाथा |||
लिटलटरdesernetdeseseseeta
श्रीकल्पसूत्रस्य भूमिका ।(द्वितीयसंस्करणे)
mona उपादीयतां भोः शुभवद्भिर्भवद्भिरनूनमहिममिदमाविष्क्रियमाणं श्रीकल्पसूत्र, प्रणेतारोऽस्य श्रुतकेवलिनो भद्रबाहुवामिनः अष्ठमाध्ययनता दशाभुतस्कन्धस्य पञ्चदिन्या वाच्यमानता ससमाधानानि विवादस्थानानि गर्भापहारस्य कल्याणकत्वानौचिती श्रीवीरजिनस्येतिवृत्त | तस्य राजकुमारता आदिनाथप्रभोर्लेखादिदर्शनमुपकाराय श्रीजम्बूस्खाम्यादिमहापुरुषचरित्रदम्पर्य प्रस्तुताया व्याख्याया मुद्रणे हेतुरित्यादि | प्रतिपादितं प्रथमावृत्तौ द्वीपषड्नन्देन्दु (१९६७) प्रमिताब्दहायनोद्भावितावामिति तत एवावलोकनीयं, सा ह्यावृत्तिः प्रस्तुतसाहित्यो-IN द्वारकोशात सदयेणापि विवाऽभूत , इयं लावृत्तिः सौराष्ट्रदेशीयनूतननगरापराभिधानजामनगरवास्तव्यस्य धर्मंकतानस्य जैनशासनसुधापानहृदयपावनस्याप्रतिमौदार्यगुणजुषः शासनहितकरणैकवद्धलक्षस्य प्रभूतसहस्रगम्भव्ययेनामेयमहिम्मि श्रीसिद्धक्षेत्रापरामिधानपादलिप्तनगरे चतुर्मास्युपधानोद्वाहनादिकारिणः श्रीमतां सेलाणाधिपाना जीवदयापट्टककारिणां गुणैरनुरजितमनस्कतया सेलाणापुर्या श्रीदिलीपसिंहाभि-IK धाननरेन्द्रनामाङ्कितपौषधशालाविधायकवरस्य श्रेष्ठिपोपटभाइइत्याख्यसुपुत्रेण पुत्रीभवत: श्रीधारासिंहश्रेष्ठिनो देवराजापत्यस्य साहाय्येन तत्तनुजलक्ष्मीचन्द्रस्य स्मृत्यर्थ मुद्रिता, अनेन हि श्रेष्ठिना प्राक् मोहमग्या साहित्योद्धारसमितये दत्ता दुम्माः परःसहस्राः, परं संचालकानां शासनपारतण्यानङ्गीकारात् विशीर्णाऽऽमूलचूलंसा, ततस्ते ट्रम्मा वितीर्णत्वादगृहृता दत्त्वाऽस्मभ्यं मुद्रापितेयं, तस्याननुगुणरजितमनस्कतया-8
दीप
अनुक्रम
... अत्र पूज्य आनंदसागरसूरीश्वरेण लिखिता: सुबोधिका-वृत्ते: भूमिका वर्तते
~5~