SearchBrowseAboutContactDonate
Page Preview
Page 397
Loading...
Download File
Download File
Page Text
________________ कल्प सूत्र प्रत सूत्रांक [ ५४ ] गाथा II-II दीप अनुक्रम [३२१] Jan Education दशाश्रुतस्कंध-अध्ययनं-८ “कल्पसूत्र” - (मूलं + वृत्ति:) ........... व्याख्यान [९] मूलं [ ५४ ] / गाथा [-] मुनि दीपरत्नसागरेण संकलित.. दशाश्रुतस्कंध अध्ययन-८ “कल्पसूत्र" मूलं एवं विनयविजयजी रचिता वृत्तिः: प्राप्तेः अस्य न्यायस्यानित्यत्वादत्रोपसर्गस्य व्यवधायकत्वं भविष्यतीत्यपि न वाच्यं, न हि खल्विषये उपसर्गस्य व्यवधायकत्वं, 'उपसर्गात् खलघम' खेतिसूत्रेण ईषत्प्रलंभं दुष्प्रलंभं इत्यादिप्रयोगज्ञापनादिति दिक । आदानमुतवाऽनादानमाह - ( अणायाणमेयं) कर्मणां दोषाणां वा अनादानं-अकारणं एतत्-अभिगृहीतशय्यासनि कत्वं उच्चाकुचशय्याकत्वं सप्रयोजनं पक्षमध्ये सकृच शय्याबन्धकत्वमिति, तदेव द्रढयति - (अभिग्गहियसिजासणियस्स) अभिगृहीतशय्यासनिकस्य (उच्चाकुइअस्स) उच्चाकुचिकस्य (अट्ठाबंधिस्स ) अर्थाय बन्धिनः (मियासणियस्स) मितासनिकस्य ( आयावियस्स ) आतापिनो-वस्त्रादेरातपे दातुः ( समियरस ) समितस्य- समितिषु दत्तोपयोगस्य ( अभिक्खणं अभिक्खणं पडिलेहणासीलस्स पमाणासीलस्स) अभीक्ष्णं अभीक्ष्णं प्रतिलेखनाशीलस्य प्रमार्जनाशीलस्य ईदृशस्प साधोः ( तहा तहा संजमे सुआराहए भवइ ) तथा तथा-तेन तेन प्रकारेण संयमः सुखाराध्यो भवति ॥ ( ५४ ) ॥ (वासावासं पज्जोसबियाणं) चतुर्मासक स्थितानां (कप्पड़ निग्गंथाण वा णिग्गंधीण वा तओ उच्चारपासवणभूमीओ पडिलेहिसए) कल्पते साधूनां साध्वीनां तिस्रः उच्चारप्रश्रवणभूम्यः, अनधिसहिष्णो स्तिस्रोऽन्तः अधिसहिष्णोश्च बहिस्तिस्रो, दूरव्याघातेन मध्या भूमिस्तद्व्याघाते चासन्नेति आसन्नमध्यदूरभेदात्रिधा भूमिः प्रतिलेखितव्या (न तहा हेमंतगिम्हासु जहा णं वासासु ) न तथा हेमन्तग्रीष्मयोर्यथा वर्षासु ( से किमाहु भंते ! ) तत् कुतो हेतोः हे पूज्य ! इति पृष्टे गुरुराह - ( वासासु णं ओसन्नं पाणा य तणा य बीया य पणगा य For File & Fersonal Use Only ~397~ उच्चारादिभूमयः मू. ५५-५६ ५ १० १४ janelbrary.org
SR No.007209
Book TitleKalpsootra Subodhika Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2017
Total Pages411
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_kalpsutra
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy