SearchBrowseAboutContactDonate
Page Preview
Page 374
Loading...
Download File
Download File
Page Text
________________ कल्प सत्र दशाश्रुतस्कंध-अध्ययनं-८ "कल्पसूत्र"- (मूलं+वृत्ति:) ......... व्याख्यान [१] .......... मूलं [२०] / गाथा - मुनि दीपरत्नसागरेण संकलित..दशाश्रुतस्कंध-अध्ययन-८ "कल्पसूत्र मूलं एवं विनयविजयजी-रचिता वृत्ति:: प्रत सूत्रांक [२०] १७८| गाथा II-II कल्प सबोवा कल्पते, न तु द्वितीयवारं, परं (णन्नत्थ) णकारो वाक्यादौ अलङ्कारार्थः, अन्यत्र आचार्यादिवयावृ-गोचरचर्याव्यायकरेभ्यः, तान् वर्जयित्वेत्यर्थः, ते तु यदि एकवारं भुक्तेन वैयावृत्त्यं कर्तुं न शक्नुवन्ति तदा द्विरपि भुञ्जते, विलानियमः तपसो हि वैयावृत्त्य गरीय इति,(आयरियवेयावचेण वा) आचार्यवैयावृत्त्यकरान था (उवझायवेयावचेण वा) .२०.२४ उपाध्यायवैयावृत्त्यकरान वा (तवस्सिवेयावचेण वा) तपत्रिवैयावृयकरान् वा (गिलाणचेयावचेण वा) ॥ ग्लानवैयावृत्त्यकरान् वा (खुडएण वा खुहिआए वा अर्बुजणजायएण वा) यावत् व्यञ्जनानि-बस्तिकूर्चकक्षादिरोमाणि न जातानि तावत् क्षुल्लकक्षुल्लिकयोरपि द्विर्भुञानयोर्न दोषः, यद्वा वैयावृत्यमस्यास्तीति वैयावृत्त्यो वैयावृत्त्यकर इत्यर्थः आचार्यश्च वैयावृत्त्यश्च आचार्यवैयावृत्त्या, एवं उपाध्यायादिष्वपि, ततश्च आचार्य उपाध्यायतपस्विग्लानक्षुल्लकानां तद्वैयावृत्यकराणां च द्विभॊजनेऽपि न दोष इत्यर्थो जातः ॥ (२०) (वासावासं पजोसवियस्स) चतुर्मासकं स्थितस्य (चउत्थभत्तियस्स भिक्खुस्स अयं एवइए विसेसे) एकान्तरोपवासिनः साधोरयमेतावान् विशेषो (जं से पाओ निक्खम्म) यत् स प्रातर्निचक्रम्य गोचरचयोंर्थे । (पुवामेव वियडगं भुच्चा) प्रथममेव विकट-प्रासुकाहारं भुक्त्वा (पिच्चा) तक्रादिकं पीत्वा (पडिग्गग २५ संलिहिय संपमजिय) पात्रं संलिख्य-निर्लेपीकृत्य सम्प्रमृज्य-प्रक्षाल्य (से य संघरिजा कप्पड़ से तदिवसं ॥१७॥ तेणेव भत्तढेणं पजोसवित्तए)स यदि संस्तरेत-निर्वहेत्तर्हि तेनैव भोजनेन तस्मिन् दिने कल्पते पर्युषितुं-स्थातुं| MI(से य नो संधरिजा) अथ यदिन संस्तरेत् स्तोकत्वात् ( एवं से कप्पइ दुचंपि गाहावइकुल भत्ताए या पाणाए 6.२८ दीप अनुक्रम [२८०] ~374
SR No.007209
Book TitleKalpsootra Subodhika Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2017
Total Pages411
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_kalpsutra
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy