SearchBrowseAboutContactDonate
Page Preview
Page 371
Loading...
Download File
Download File
Page Text
________________ कल्प सत्र दशाश्रुतस्कंध-अध्ययनं-८ "कल्पसूत्र"- (मूलं+वृत्ति:) ......... व्याख्यान [१] .......... मूलं [१७] / गाथा - मुनि दीपरत्नसागरेण संकलित..दशाश्रुतस्कंध-अध्ययन-८ "कल्पसूत्र मूलं एवं विनयविजयजी-रचिता वृत्ति:: प्रत सूत्रांक [१७] गाथा 11-11 रित्तए ) इमाः वक्ष्यमाणाः नव रसप्रधाना विकृतयोऽभीक्ष्णं-वारंवारं आहारयितुं न कल्पते (तंजहा) तद्यथा-18 दृष्टानांवि(खीरं १ दहिं २ नवणीयं ३ सप्पि४ तिल्लं५ गुडं ६ महुँ ७ मजं ८ मंसं ९) दुग्धं १दधि २ म्रक्षणं ३ घृतं | कृतीनाम ४ तेलं ५ गुडः ६ मधु ७ मा ८ मांसं ९, अभीक्षणग्रहणात् कारणे कल्पन्तेऽपि, नवग्रहणात् कदाचित् पकानं । हगृह्यतेऽपि, तत्र विक्रतयो द्वेधा-साशयिका असाञ्चयिकाच, तत्रासाश्चयिका या बहुकाल रक्षितुमशक्या दुग्धदधिपकानाख्याः, ग्लानत्वे गुरुवालाद्युपग्रहार्थं श्राद्धाग्रहाद्वा ग्राह्याः, साशयिकास्तु घृततेलगुडाख्यास्तिस्रः, ताच प्रतिलम्भयन् गृही वाच्यो-महान् कालोऽस्ति, ततो ग्लानादिनिमित्तं ग्रहीष्यामा, स वदेत-गृहीत, चतुर्मासी यावत् प्रभूताः सन्ति, ततो ग्राह्या बालादीनां च देया न तरुणानां, यद्यपि मधु १ मध २ मांस ३-11 नवनीत ४ वर्जनं यावज्जीचं अस्त्येव तथापि अत्यन्तापवाददशायां वाद्यपरिभोगायथं कदाचिदू ग्रहणेऽपि चतुमास्यां सर्वधा निषेधः ॥ (१७)॥ (वासावासं पज्जोसवियाणं अत्धेगहआणं एवं बुत्तपुष भवइ) चतुमोसका |स्थितानां अस्ति एतद् एकेषां यावृपयकरादीनां एवमुक्तपूर्व भवति, गुरुं प्रतीति शेषा, वैयावश्यकरेगुरवे ||१० एवं उक्तं भवतीत्यर्थे। (अट्ठो भंते। गिलाणस्स)हे भदन्त-भगवन् ! अर्थों वर्तते ग्लानस्य विकृत्या इति वैयावश्यकरेण प्रश्ने कृते (से अ वएज्जा) स गुमा वदेत् (अहो) ग्लानस्य अर्थो वर्तते, (से अ पुच्छे अबो) ततः स ग्लानः प्रष्टव्यः (केवइएणं अट्ठो) कियता विकृतिजातेन क्षीरादिना तवाय:, तेन ग्लानेन खप्रमाणे उक्त (स अ वइजा) स वैयावत्यकरो गुरोरग्रे समागत्य यात्-(एवइएणं अट्ठो गिलाणस्स) एतावताऽधों। १४ दीप अनुक्रम [२७७] ~371~
SR No.007209
Book TitleKalpsootra Subodhika Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2017
Total Pages411
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_kalpsutra
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy