SearchBrowseAboutContactDonate
Page Preview
Page 363
Loading...
Download File
Download File
Page Text
________________ कल्प सत्र दशाश्रुतस्कंध-अध्ययनं-८ "कल्पसूत्र"- (मूलं+वृत्ति:) .......... व्याख्यान [९] .......... मूलं [६] / गाथा -] मुनि दीपरत्नसागरेण संकलित..दशाश्रुतस्कंध-अध्ययन-८ "कल्पसूत्र मूलं एवं विनयविजयजी-रचिता वृत्ति:: सत्राका गाथा II-II पण जे इमे अज्जताए समणा निग्गथा विहरंति ) तथा ये इमे अद्यकालीना आर्यतया वा व्रतस्थविरत्वेन वर्त अद्यतनसामानाः श्रमणा निर्ग्रन्थाः विहरन्ति (एएऽविअ णं वासाणं जाव पज्जोसर्विति) ते अपि च वर्षाकालस्य यावत् । धुखाचार्यपर्युषणां कुर्वन्ति ॥(६)॥ (जहा णं.जे इमे अज्जत्ताए समणा निग्गंथा) यथा ये इमे अद्यतनकाले श्रमणा। खपयुषणा निर्ग्रन्थाः (वासाणं सवीसइराए मासे विक्कते ) वर्षाकालस्य विंशतिदिनयुते मासे व्यतिक्रान्ते (वासावास सू.६-७-८ पजोसवेंति) पर्युषणां कुर्वन्ति (तहा णं अम्हंपि आयरिआ उवज्झाया घासाणं जाव पजोसचिंति) तथा हा अस्माकमपि आचायों उपाध्यायाच वर्षाकालस्य यावत् पर्युषणां कुर्वन्ति ॥(७)।। (जहा णं अम्हंपि आयरिया उवज्झाया वासाणं जाव पज्जोसर्विति) यथा अस्माकं आचार्यो उपाध्यायाश्च यावत् पर्युषणां कुर्वन्ति (तहा णं अम्हेवि वासाणं सवीमहराए मासे विहाकते) तथा वयमपि वर्षाकालस्य विंशस्या दिनेयुते मासे व्यति: काक्रान्ते (वासावासं पज्जोसवेमो)पर्युषणां कुर्मः, (अंतरावि य से कप्पइ) अर्वागपि तत् पर्युषणाकरणं कल्पते (नो से कप्पइ तं रयणि उबाइणावित्तए)परंन कल्पतेतारात्रिं-भाद्रशुक्लपञ्चमीरात्रिं अतिक्रमपितुम् ।।(८)॥ KI तत्र परि-सामस्त्येन उपणं-बसनं पर्युषणा, सा बेधा-गृहस्थैः ज्ञाता अज्ञाता च, तत्र गृहस्थैः अज्ञाता यस्यां | वर्षायोग्यपीठफलकादी प्राप्त कल्पोक्तद्रव्यक्षेत्रकालभावस्थापना क्रियते, सा चाषाढपूर्णिमायां, योग्यक्षेत्रा-18 MT १ उत्कृष्टत भाषाढपूर्णिमायामेव पर्युषणाकरणात् , तथा च वसनपर्युषणाया वार्षिकपर्युषणा न भिन्नदिने इति वदनिरस्तो वादी, एव ममिवर्धिते वर्षे विंशत्या दिनैर्वसनलक्षणैव पर्युषणा ज्ञेया, परेपामनमिवर्धितेऽभिवर्धितत्यापचिर्दुबारा, यतो मासस्य यत्र वृद्धिस्तत्र विंशत्याऽयत्र वर्षे त्रयोदशमास्या तेषां सांवत्सरिकमिति । दीप अनुक्रम [२६९] ~363~
SR No.007209
Book TitleKalpsootra Subodhika Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2017
Total Pages411
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_kalpsutra
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy