SearchBrowseAboutContactDonate
Page Preview
Page 361
Loading...
Download File
Download File
Page Text
________________ कल्प सत्र दशाश्रुतस्कंध-अध्ययनं-८ "कल्पसूत्र"- (मूलं+वृत्ति:) .......... व्याख्यान [९] .......... मूलं [१] / गाथा - मुनि दीपरत्नसागरेण संकलित..दशाश्रुतस्कंध-अध्ययन-८ "कल्पसूत्र मूलं एवं विनयविजयजी-रचिता वृत्ति:: पता रा सत्राक [१] गाथा II-II ॥ अथ नवमं व्याख्यानं प्रारभ्यते ॥ श्रीवीरस्य ॥ अथ सामाचारीलक्षणं तृतीयं वाच्यं वक्तुं प्रथमं पर्युषणा कदा विधेयेत्याह-(तेणं कालेणं) तस्मिन्यु षणाका काले (तेणं समएणं) तस्मिन् समये (समणे भगवं महावीरे ) श्रमणो भगवान महावीरः (वासाणं सवी-N लस्तद्वेष सिहराए मासे विकते) आषाढचातुर्मासिकदिनादारभ्य वर्षाकालस्य विंशतिदिनयुक्ते मासे व्यतिकान्ते ।। 8(वासावासं पजोसवेइ) पर्युषणामकरोत् ॥(१)। (से केणद्वेणं भंते ! एवं बुबह) तत् केन अर्थेन-कारणेन हे11५ पूज्य ! एवं उच्यते--समणे भगवं महावीरे) श्रमणो भगवान् महावीरः (वासाणं सवीसहराए मासे विइ-18 ते ) वर्षाकालस्य विंशतिदिनयुक्ते मासे म्पतिकान्ते सति (वासावासं पोसवेद ) पर्युषणामकरोत्, इति || | शिष्येण प्रभे कृते गुरुः उत्तरं दातुं सूत्रमाह-(जओ गं पाएणं अगारीणं अगाराई) यतः कारणात् प्रायेण अगारिणां-गृहस्थानां अगाराणि-गृहाणि (कडिआई) कटयुक्तानि (उतवियाई) धवलितानि (छन्नाई) तृणादिभिराच्छादितानि (लित्ताई) गोमयादिना लिसानि (गुत्ताई) वृत्तिकरणादिना गुप्तानि (घट्टाई) विष-1ST मभूमिभङ्गाद् घृष्टानि (मट्ठाई) पाषाणखण्डेन घृष्ट्वा सुकुमालीकृतानि (संपधूमियाई) सौगन्ध्यार्थे धूपैवों 1 सितानि (खाओदगाई) कृतप्रणालीरूपजलमार्गाणि (खायनिद्धमणाई) सजितखालानि, एवंविधानि (अप्प-R १ अवस्थानपर्युषणापेक्षयैवैतत् सूत्रं, ततो जिनस्य सांवत्सरिकप्रतिक्रमणस्याभावेऽपि न अतिः, अत एवामे 'अगारीणं अगाराई' इत्या| दिनाऽवस्थानोपयोग्येवोत्तरं। Poeaateeeeeeee दीप अनुक्रम [२६४] नवमं व्याख्यानं आरभ्यते ... अथ सामाचारी-वर्णनं क्रियते ~361~
SR No.007209
Book TitleKalpsootra Subodhika Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2017
Total Pages411
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_kalpsutra
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy