________________
कल्प सत्र
दशाश्रुतस्कंध-अध्ययनं-८ "कल्पसूत्र"- (मूलं+वृत्ति:)
.......... व्याख्यान [१] .......... मूलं [१] / गाथा -] मुनि दीपरत्नसागरेण संकलित..दशाश्रुतस्कंध-अध्ययन-८ "कल्पसूत्र मूलं एवं विनयविजयजी-रचिता वृत्ति::
सत्राक
[१] गाथा |||
च, मङ्गलमिति एक अयं आचारः अपरं च मङ्गलं-मङ्गलकारणं भवति वर्धमानतीर्थे, कस्मादेवं इत्याह-यमादिह परिकथितानि 'जिण'सि-जिनानां चरितानि १'गणहराइथेरावली ति गणधरादिस्थविरावली २'चरित्त'|न्ति-सामाचारी ३ । तत्र प्रथमाधिकारे जिनचरितेषु आसन्नोपकारितया प्रथम श्रीवीरचरित्रं वर्णयन्तः
श्रीभद्रबाहुखामिनो जघन्यमध्यमवाचनात्मकं प्रथम सत्रं रचयन्ति| (तेणं कालेणं) तस्मिन् काले, अवसर्पिणीचतुर्थारकपर्यन्तलक्षणे, णकारः सर्वत्र वाक्यालङ्कारार्थः (तेणं समएणं) निर्विभाज्य: कालविभागः समयस्तस्मिन् समये (समणे भगवं महाबीरेत्ति) श्रमण:-तपोनिरतः 'भगवंति-भगवान् अर्कयोनिवर्जितद्वादशभगशब्दार्थवान्, यदाहः-भगोऽर्क १ज्ञान २ माहात्म्य,३ यशो४ वैराग्य ५ मुक्तिषु ६। रूप ७ वीर्य ८ प्रयत्ने ९च्छा ,१० श्री ११ धमै १२ श्वर्य १३ योनिषु १४ ॥१॥' अत्र आयन्त्यिौ अथौँ वर्जनीयौ, ननु अन्त्योऽर्थस्तु वयं एव, परं अर्कः कथंः वज्ये?, सत्यं, उपमानतया अर्को भवति परं वत्प्रत्ययान्तत्वेन अर्कवान् इत्यों न लगतीति वर्जितः, 'महावीरे'त्ति कर्मवैरिपराभवसमर्थः श्रीवर्धमानस्वामीत्यर्थः (पश्चहत्युत्तरे होत्थत्ति) हस्तोत्तरा-उत्तराफाल्गुन्यः, गणनया ताभ्यो हस्तस्य उत्तर-18 त्वात् , ताः पञ्चसु स्थानेषु यस्य स पञ्चहस्तोत्तरो भगवान् होत्य'त्ति अभवत् ॥ अथ षटकल्याणकवादी आहननु 'पञ्चहत्युत्तरे साइणा परिनिव्वुडे' इति वचनेन महावीरस्य पट्कल्याणकत्वं संपन्नमेष, मैवं, एवं उच्यमाने 'पञ्चउत्तरासावे.अभीइछठे होस्थ' त्ति जम्बूद्वीपप्रज्ञसिवचनात् श्रीऋषभस्यापि षट् कल्याणकानि वक्तव्यानि
दीप
अनुक्रम
Eco
A
wdianelbanaras
... अत्र प्रथम सूत्र एव वर्तते किंतु बारसासूत्रस्य संपादने अस्य सूत्रस्य क्रमांकन '२' इति लिखितं
~35~