SearchBrowseAboutContactDonate
Page Preview
Page 342
Loading...
Download File
Download File
Page Text
________________ कल्प सत्र दशाश्रुतस्कंध-अध्ययनं-८ "कल्पसूत्र"- (मूलं+वृत्ति:) .......... व्याख्यान [८] ........... मूलं [६] / गाथा [-] मुनि दीपरत्नसागरेण संकलित..दशाश्रुतस्कंध-अध्ययन-८ "कल्पसूत्र मूलं एवं विनयविजयजी-रचिता वृत्ति:: प्रत सूत्रांक गाथा II-II कल्प.सुबो- लसाधुषु । युक्तं दुष्करदुष्करकारको गुरुणा जगे॥१॥ पुंष्फफलाणं च रसं.सुराण मंसाण महिलिआणं च । श्रीस्थूलमव्या०७ जाणंता जे विरया,ते दुकरकारए बंदे ॥२॥ कोशाऽपि तत्प्रतिबोधिता सती खकामिनं पुङ्खार्पितवाणैर्दूर-8 वृत्तम् ॥१६२॥ स्थाम्रलुम्याँनयनगर्वितं रथकारं सर्षपराशिस्थसूच्यग्रस्थपुष्पोपरि नृत्यन्ती पाह-ने दुकरं अंबयलुम्बितोडणं,8 18न दुकरं सरिसवनचिआइ । तं दुकरं तं च महाणुभावं, जं सो मुणी पमययणमि बुछो ॥३॥ कवयोऽपि गिरी गुहायां विजने बनान्तरे, वासं श्रयन्तो वशिनः सहस्रशः। हर्येऽतिरम्ये युवतीजनांन्तिके, वशी सा एकः शकटालनन्दनः॥४॥ योऽग्नौ प्रविष्टोऽपि हि नैव दग्धश्छिन्नो न खगाग्रकृतप्रचारः । कृष्णाहिरन्धेप्युषितो न दष्ठो, नौक्तोऽशनागारनिवास्थहो यः॥५॥ वेश्या रागवती सदा तदनुगा, पहभी रसीजनं,IS |शुभ्रं धाम मनोहरं वपुरहो, नव्यो वयःसङ्गमः । कालोऽयं जलदाविलस्तदपि यः कामं जिगायादरात्, तं बन्दे | युवतीप्रबोधकुशलं श्रीस्थूलभद्रं मुनिम् ॥६॥रे काम! वामनयना तव मुख्यमंत्रं, वीरा वसन्तपिकपश-131 मचन्द्रमुख्याः । त्वत्सेवका हरिविरश्चिमहेश्वराया, हा हा हताश ! मुनिनाऽपि कथं हतस्त्वम् ? ॥७॥ श्रीनन्दिषेजरथनेमिमुनीश्वरार्द्रबुद्ध्या त्वया मदन ! रे मुनिरेष दृष्टः । ज्ञातं न नेमिमुनिजम्बुसुदर्शनानां, तुर्यों भविष्यति निहत्य रणाङ्गणे माम् ॥ ८॥ श्रीनेमितोऽपि शकटालसुतं विचार्य, मन्यामहे वयममुं भटमेकमेव । देवोऽद्रिदुः ॥१ पुरुषफलानां च रसं सुराणां मांसानां महिलानां च । जानन्तो ये विरताः तान् दुष्करकारका वन्दे ॥३॥ शा॥१६॥ ॥२न दुष्करं आनलुम्वित्रोटनं न दुष्करं सर्पपनर्तितायाम् । तद् दुष्करं तच महानुभावं यत् स मुनिः प्रमदाबने अपितः ॥३॥ दीप अनुक्रम [२१९२२२] २५ SH ~342
SR No.007209
Book TitleKalpsootra Subodhika Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2017
Total Pages411
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_kalpsutra
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy