SearchBrowseAboutContactDonate
Page Preview
Page 331
Loading...
Download File
Download File
Page Text
________________ कल्प सूत्र प्रत सूत्रांक [२२७] गाथा ||R..|| दीप अनुक्रम [२१२] क. सु. २७ दशाश्रुतस्कंध-अध्ययनं-८ “कल्पसूत्र” - (मूलं + वृत्तिः) ........... व्याख्यान [७] मूलं [२२७] / गाथा [२...] मुनि दीपरत्नसागरेण संकलित.. दशाश्रुतस्कंध अध्ययन-८ “कल्पसूत्र" मूलं एवं विनयविजयजी रचिता वृत्तिः: ताणं तथे मासे पंचमे पकले माहबहुले ) योऽसौ शीतकालस्य तृतीयो मासः पञ्चमः पक्षः माघस्य कृष्णपक्षः ( तस्स णं माहयहुलस्स तेरसीपक्खेणं) तस्य माधबहुलस्य त्रयोदशीदिवसे ( उपिं अट्ठावयसेलसिहरंसि अष्टापदशैलशिखरस्योपरि (दसहिं अणगारसहस्सेहिं सद्धिं ) दशभिः अनगारसहस्रैः सार्द्धं ( चउदसमे णं भसेणं अपाणएणं ) चतुर्दशभक्तपरित्यागाद् उपवासपट्केन अपानकेन - जलरहितेन (अभीरणा नक्खत्तेणं जोगमुवागणं) अभिजिन्नामके नक्षत्रे चन्द्रयोगं उपागते सति ( पुण्हकालसमयंसि ) पूर्वाहकालसमये ( संपलिक निसणे ) पल्यङ्कासनेन निषण्णः ( कालगए ) कालगत: ( जाव सवदुक्खप्पहीणे) यावत् सर्वदुःखानि प्रक्षीणानि ॥ (२२७) । यस्मिन् समये भगवान् सिद्धः तस्मिन् समये चलितासनः शक्रोऽवधिना भगवन्निर्वाणं विज्ञायाग्रमहिपीलोकपालादिसर्वपरिवारपरिवृतो यत्र भगवच्छरीरं तत्रागत्य त्रिः प्रदक्षिणीकृत्य निरानन्दोऽश्रुपूर्ण नयनो नात्यासन्ने नातिदूरे कृताञ्जलिः पर्युपास्ते, एवं ईशानेन्द्रादयः सर्वेऽपि सुरेन्द्राः कम्पितासना ज्ञात भगवन्निर्वाणाः स्वस्थ परिवारपरिवृता अष्टापदपर्वते यत्र भगवच्छरीरं तत्रागत्य विधिवत् पर्युपासमानांस्तिष्ठन्ति ततः शक्रो भवनपतिष्यन्तरज्योतिष्क वैमानिकदेवैर्नन्दनवनाद गोशीर्षचन्दनकाष्ठानि आनाय्य तिस्रञ्चिताः कारयति, एकां तीर्थङ्करशरीरस्य, एकां गणधर शरीराणां, एकां शेषमुनिशरीराणां तत आभियोगिकदेवैः क्षीरोदसमुद्राजलं आनाययति, ततः शक्रः क्षीरोदजलैस्तीर्थकुच्छरीरं स्वपयति सरसगोशीर्ष चन्दनेनानु लिम्पति हंसलक्षणं Jan Education Intemation For Pride & Personal Use On ~331~ श्रीऋषभदेवनिर्वाणम् सू. २२७ ५ १० १४ jal.ag
SR No.007209
Book TitleKalpsootra Subodhika Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2017
Total Pages411
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_kalpsutra
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy