SearchBrowseAboutContactDonate
Page Preview
Page 328
Loading...
Download File
Download File
Page Text
________________ कल्प सत्र दशाश्रुतस्कंध-अध्ययनं-८ "कल्पसूत्र"- (मूलं+वृत्ति:) ....... व्याख्यान [७] .......... मूलं [२१७] / गाथा [२...] मुनि दीपरत्नसागरेण संकलित..दशाश्रुतस्कंध-अध्ययन-८ "कल्पसूत्र" मूलं एवं विनयविजयजी-रचिता वृत्ति:: प्रत सूत्रांक [२१७] गाथा ||२..|| काणां (पंच सयसाहस्सीओ चउपण्णं च सहस्सा) पञ्च लक्षाः, चतुःपञ्चाशत् सहस्राः (५५४००० ) ( उक्को- श्रीऋषभस्व व्या०सिया समणोवासियाणं संपया हत्था) उत्कृष्टा श्राविकाणां सम्पत् अभवत् ।।(२१७)। (उसभस्स णं अरहओ परीवारम्स. कोसलियस्स) ऋषभस्य अर्हतः कौशालिकस्य (चत्तारि सहस्सा सत्त सया पण्णासा) चत्वारि सहस्राणि २१७-२२२ ॥१५॥ सप्त शतानि पश्चाशदधिकानि (४,७५०)(चउद्दसपुच्चीणं अजिणाणं जिणसंकासाणं) चतुर्दशपूर्षिणां अके-श वलिनामपि केवलितुल्यानां (जाव उक्कोसिया चउद्दसपुवीणं संपया हुत्था) यावत् उत्कृष्टा एतावती चतुर्दशपूर्विणां सम्पत् अभवत् ।। (२१८)॥ (उसभरस गं अरहओ कोसलियस्स) ऋषभस्य अर्हतः कौशलिकस्य (नव सहस्सा ओहिनाणीणं) नच सहस्राणि (९०००) अवधिज्ञानिनां( उक्कोसिया ओहिनाणीसंपया हुत्था) उत्कृष्टा एतावती अवधिज्ञानिनां सम्पत् अभवत् ॥(२१९)। (उसभस्स णं अरहओ कोसलियरस) ऋषभस्य अर्हतः कोशलिकस्य (वीस सहस्सा केवलनाणीणं)विंशतिसहस्राः (२९०००) केवलज्ञानिनां (उक्कोसिया केवलनाणीसंपया हुत्था) उत्कृष्टा एतावती केवलज्ञानिसम्पत् अभवत् ।।(२२०)। ( उसभस्स णं अरहओ कोसलियस्स) ऋषभस्य अर्हतः कौशलिकस्य (वीस सहस्सा छच्च सया वेउब्वियाणं)विंशतिः सहस्राणि, ष, २५ | शतानि च (२०६००) वैक्रियल ब्धिमतां (उकोसिया वेउबियसंपया हुत्था) उत्कृष्टा एतावती वैक्रियलब्धिमत्स- | ॥१५५|| म्पत् अभवत् ॥ (२२१)। (उसभरस णं अरहओ कोसलियस्स) ऋषभस्य अर्हतः कौशलिकस्य (बारस सहस्सा । छच्च सया पण्णासा विउलमईणं) द्वादश सहस्राणि षट् शतानि पञ्चाशच (१२३५०) विपुलमतीनां ( अड्डाइजेसु २८ दीप अनुक्रम [२०८] ~328~
SR No.007209
Book TitleKalpsootra Subodhika Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2017
Total Pages411
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_kalpsutra
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy