SearchBrowseAboutContactDonate
Page Preview
Page 325
Loading...
Download File
Download File
Page Text
________________ कल्प सत्र दशाश्रुतस्कंध-अध्ययनं-८ "कल्पसूत्र"- (मूलं+वृत्ति:) ....... व्याख्यान [७] .......... मूलं [२१३] / गाथा [२...] मुनि दीपरत्नसागरेण संकलित..दशाश्रुतस्कंध-अध्ययन-८ "कल्पसूत्र मूलं एवं विनयविजयजी-रचिता वृत्ति:: प्रत | मरुदेवी सूत्रांक [२१३] गाथा ||२..|| मानस्य (अणते जाव जाणमाणे पासमाणे विहरइ) अनन्तं केवलमुत्पन्नं यावत् जानन् पश्यंश्च विहरति ।।(२१२)। किवलपूजा | एवं च वर्षसहस्रेऽतिक्रान्ते पुरिमतालनानि विनीताशाखापुरे प्रभोः केवल ज्ञानं उत्पन्नं, तदैव भरतस्य । मोक्षः चक्रमपि, तदा च विषयतृष्णाया विषमखेन, प्रथमं तातं पूजयामि उत चक्रमिति.क्षणं विमृश्य इहलोकपरलोकसुखदायिनि ताते पूजिते केवलमिहलोकफलदायि चक्रं पूजितमेवेति सम्यग विचार्य भरतः प्रत्यहं उपाल-18 म्भान् ददती च मरुदेवां हस्तिस्कन्धे पुरतः कृत्वा सर्वा वन्दितुं ययौ, प्रत्यासन्ने च समवसरणे मातः पश्य स्वपुत्रादि इति भरतेन भणिता मरुदेवा हर्षपुलकिताङ्गी प्रमोदाश्रुपूरैर्निर्मलनेत्रा प्रमोश्छत्रचामरादिकां प्रातिहार्यलक्ष्मी निरीक्ष्य चिन्तयामास-धिग मोहविह्वलान् , सर्वेऽपि प्राणिनः खार्थे। लिह्यन्ति, यन्मम ऋषभदुःखेन|8 रुदत्या नेत्रे अपि हीनतेजसी जाते, ऋषभस्तु एवं सुरासुरसेव्यमान ईदृशीं समृद्धिं भुनानोऽपि मम सुखवा-18 |तोसन्देशमपि न प्रेषयति, ततो घिगिम स्नेह, इत्यादि भावयन्त्यास्तस्याः केवलमुत्पन्न, तत्क्षणाच आयुषःक्षयान्मुक्तिं जगाम । अत्र कविः-पुत्रो युगादीशसमो न विश्वे, भ्रान्खा क्षिती येन शरस्सहस्रम् । यदर्जितं केवलरा-18 मंग्य, स्नेहात्तदेवार्यत मातुरांशु॥१॥मरुदेवा समा नाम्या, योऽगात् पूर्व किलेक्षितुम् । मुक्तिकन्यां तनूजार्थ, शिवमार्गमपि स्फुटम् ॥ २॥ भगवानपि समवसरणे धर्म अकथयत्, तत्र ऋषभसेनायाः पञ्च शतानि भर-1 तस्य पुत्राः,सप्त शतानि पौत्राश्च प्रत्रजितास्तेषां मध्ये ऋषभसेनादयश्चतुरशीतिगेणधरा स्थापिताः, वायपि प्रववाज, भरतः पुनः श्रावकः सञ्जातः, स्त्रीरनं भविष्यतीति तदा भरतेन निरुद्धा सुन्दर्यपि श्राविका सना दीप अनुक्रम [२०८] ... अथ भरत-गृहे चक्र-रत्नस्य उत्पत्ति:, सुंदरी-दीक्षा, बाहुबलिना सह युद्ध एवं केवलज्ञान-वर्णनं ~325
SR No.007209
Book TitleKalpsootra Subodhika Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2017
Total Pages411
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_kalpsutra
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy