SearchBrowseAboutContactDonate
Page Preview
Page 318
Loading...
Download File
Download File
Page Text
________________ कल्प सत्र दशाश्रुतस्कंध-अध्ययनं-८ "कल्पसूत्र"- (मूलं+वृत्ति:) ....... व्याख्यान [७] .......... मूलं [२११] / गाथा [२...] मुनि दीपरत्नसागरेण संकलित..दशाश्रुतस्कंध-अध्ययन-८ "कल्पसूत्र मूलं एवं विनयविजयजी-रचिता वृत्ति:: प्रत सूत्रांक [२११] गाथा ||२..|| कल्प.सबो-द्विासप्ततिपुरुषकला,चतुःषष्टिमहिलागुणशिल्पशताख्यानि वस्तूनि प्रजाहिताय भगवानुपदिशति म ( उव- शतना व्या०७ दिसित्ता) उपदिश्य च (पुत्तसयं रजसए अभिसिंचा) पुत्राणां शतं राज्यशते स्थापयति, तत्र भरतस्य नामानि विनीतायां मुख्यराज्यं बाहुबलेश्च बहलीदेशे तक्षशिलायां राज्यं दत्त्वा शेषाणां अष्टनवतिनन्दनानां पृथक ॥१५०॥ पृथक देशान विभज्य दत्तवान्, नन्दननामानि मानि| भरतः१.बाहुबलिः २ शङ्खः ३ विश्वकर्मा ४ विमल: ५ सुलक्षणः ६ अमलः ७ चित्राङ्गः ८ ख्यातकीतिः ९ वरदत्तः १० सागरः ११ यशोधर: १२ अमरः १३ रथवरः १४ कामदेवः १५ ध्रुवः १६ वत्सो १७ मन्दः १८ सूरः १९ सुनन्दः २० कुरु: २१ अङ्गः २२ वङ्ग: २३ कोशल: २४ वीरः २५ कलिङ्गः २६४ मागधः २७ विदेहः २८ सनमः २९ दशाणे: ३० गम्भीरः ३१ वसुवर्मा ३२ सुवर्मा ३३ राष्ट्र: ३४ सुराष्ट्रः ३५ वुद्धिकरः ३६ विविधकरः ३७ मुयशाः ३८ यशाकीतिः ३९ यशस्करः ४० कीर्तिकर: ४१ सूरणः ४२ ब्रह्मसेनः ४३ विक्रान्तः ४४ नरोत्तमः ४५ पुरुषोत्तमः ४६ चन्द्रसेनः ४७ महासेनः ४८ नभासेनः ४९| भानु: ५० सुकान्तः ५१ पुष्पयुतः ५२ श्रीधरः ५३ दुद्धषः ५४ सुसुमारः ५५ दुर्जयः ५६ अजयमानः ५७ सुधर्मा ५८ धर्मसेनः ५९ आनन्दनः ६० आनन्दः ६१ नन्दः ६२ अपराजितः ६३ विश्वसेनः ६४ हरिषेण: १५०॥ ६५ जयः ६६ विजयः ६७ विजयन्तः ६८ प्रभाकरः ६९अरिदमनः ७० मानः ७१ महाबाहुः ७२ दीर्घबाहुः ७३|| मेघः ७४ सुघोषः ७५ विश्वः ७६ वराहः ७७ सुसेनः ७८ सेनापतिः ७९ कपिल: ८०शैलविचारी ८१ अरि- २८ दीप अनुक्रम २०६] ... अत्रश्री रुशभदेवस्य पूत्रानां नामानि दर्शयते ~318~
SR No.007209
Book TitleKalpsootra Subodhika Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2017
Total Pages411
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_kalpsutra
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy