SearchBrowseAboutContactDonate
Page Preview
Page 316
Loading...
Download File
Download File
Page Text
________________ कल्प सत्र दशाश्रुतस्कंध-अध्ययनं-८ "कल्पसूत्र"- (मूलं+वृत्ति:) ....... व्याख्यान [७] .......... मूलं [२११] / गाथा [२...] मुनि दीपरत्नसागरेण संकलित..दशाश्रुतस्कंध-अध्ययन-८ "कल्पसूत्र मूलं एवं विनयविजयजी-रचिता वृत्ति:: कलाः प्रत सूत्रांक [२११] गाथा ||२..|| कल्प.सुबो-सतिः पुरुषकलाः, लेखादिका द्वासप्ततिः कला, ताश्चेमा:-लिखितं १ गणितं २ गीतं ३ नृत्यं ४ वायं च ५ पठन- द्वासप्ततिः व्या०७६ शिक्षे च ७ । ज्योति ८ श्छन्दो ९ऽलङ्कृति १० व्याकरण ११ निरुक्ति १२ काव्यानि १३ ॥१॥ कात्यायन ॥१४॥ १४ निघण्टु १५ र्गजतुरगारोहणं १६-१७ तयोः शिक्षा १८ । शस्त्राभ्यासो १९ रस २० मन्त्र २१यत्र २२ विष २३ खन्य २४ गन्धवादाश्च २५ ॥ २ ॥ प्राकृत २६ संस्कृत २७ पैशाचिका २८-15 उपभ्रंशाः २९ स्मृतिः ३० पुराण ३१ विधी ३२ । सिद्धान्त ३३ तर्क ३४ वैदक ३५ वेदा ३६ ऽगम ३७-ISH संहिते, ३८ तिहासाश्च ३९ ॥ ३॥ सामुद्रिक ४० विज्ञाना ४१ 55 चार्यकविद्या ४२ रसायनं ४३ कपटम् ४४।। विद्यानुवाददर्शन ४५ संस्कारौ ४६ धूर्तसम्बलकम् ४७॥४॥ मणिकर्म ४८ तरुचिकित्सा ४९ खेचर्य-५०|मरीकले ५१न्द्रजालं च ५२ । पाताल सिद्धि ५३ यन्त्रक ५४ रसवत्यः ५५ सर्वकरणी च ५६ ॥५॥ प्रासादलक्षणं ५७ पण ५८ चित्रोपल ५९ लेप ६०चर्मकर्माणि ६१। पत्रच्छेद ६२ नखच्छेद ६३ पत्रपरीक्षा ६४ वशीकरणम् ६२॥६॥ काष्ठघटन ६६ देशभाषा ६७ गारुड ६८ योगाङ्ग ६९ धातुकर्माणि ७० । केवलिविधि ७१शकुनरुते ७२ इति पुरुषकला द्विसप्ततिज्ञेयाः॥ ७ ॥ अत्र लिखितं हंसलिप्यायष्टादशलिपिविधानं, तच्च २५ भगवता दक्षिणकरेण ब्राहया उपदिष्टं, गणितं तु एक दश शतं सहस्रं अयुतं लक्षं प्रयुतं कोटिः अर्बुद अज ॥१४९।। खर्व निखर्व महापद्मं शङ्कः जलधिः अन्त्यं मध्यं पराधं चेति यथाक्रमं दशगुणं इत्यादि सयानं सुन्दयोः वामकरेण, काष्ठकर्मादिरूपं कर्म भरतस्य पुरुषादिलक्षणं च बाहुबलिन उपदिष्टमिति ।। KI२८ दीप अनुक्रम २०६] |... अथ द्वासप्तति: (७२) कलानां निर्देश: क्रियते ~316~
SR No.007209
Book TitleKalpsootra Subodhika Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2017
Total Pages411
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_kalpsutra
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy