SearchBrowseAboutContactDonate
Page Preview
Page 303
Loading...
Download File
Download File
Page Text
________________ कल्प सत्र दशाश्रुतस्कंध-अध्ययनं-८ "कल्पसूत्र"- (मूलं+वृत्ति:) ....... व्याख्यान [७] .......... मूलं [१९५] / गाथा [२...] मुनि दीपरत्नसागरेण संकलित..दशाश्रुतस्कंध-अध्ययन-८ "कल्पसूत्र मूलं एवं विनयविजयजी-रचिता वृत्ति:: प्रत सूत्रांक [१९५] गाथा ||२..|| शतानि व्यतिक्रान्तानि (दसमस्स य वाससयस्स) दशमस्य च वर्षशतस्य (अयं असीइमे संवच्छरे कालेश्रीजिनानां | गच्छद) अयं अशीतितमः संवत्सरः कालो गच्छति । श्रीशीतलनिर्वाणात् षट्षष्टिलक्षषविंशतिसहस्रवर्षा पुस्तकलि|धिकसागरशतोनया एकया सागरकोठ्या श्रीश्रेयांसनिर्वाणं, ततोऽपि वर्षयसार्धाष्टमासाधिकद्विचत्वारिंश खनस्य चाद्वर्षसहस्रन्यूनैः षट्षष्टिलक्षषडविंशतिसहस्रवरधिके सागरशते व्यतिक्रान्ते श्रीवीरो निर्वृतः, ततः परं नव-11 न्तराणि शताशीतिवर्षातिक्रमे पुस्तकवाचनादि ॥(१९५)॥१०॥ (सुविहिस्स णं अरहओ जाव प्पहीणस्स) सुविधिना- ५ धस्य अर्हता यावत् प्रक्षीणस्य (दस सागरोषमकोडीओ विकताओ) दश सागरोपमाणां कोव्यः व्यति-131 क्रान्ताः (सेसं सीअलस्स) शेषः पाठः शीतलनाथवत् (तं च इम-तिवासअद्धनवमासाहिअ) तच्चेत्थं-11 दश कोव्यः कीदृश्यः -त्रिवर्षसार्धाष्टमासाधिकाः ( बायालीसवाससहस्सेहिं ऊणिआ बिहकता इचाइ) द्विचत्वारिंशद्वर्षसहस्रः ऊना इत्यादिकः, श्रीसुविधिनिर्वाणान्नवभिः सागरकोटिभिः श्रीशीतलनाथनिर्वाणं, ततश्च त्रिवर्षीधनवमासाधिकद्विचत्वारिंशद्वर्षसहस्रन्यूनसागरकोव्यतिक्रमे श्रीवीरनिर्वृतिः, ततो नवशताशीतिवर्षातिक्रमे पुस्तकवाचनादिः ॥ (१९६) ॥१॥(चंदप्पहस्स णं अरहओ जाव प्पहीणस्स) चन्द्रप्रभस्य अर्हतः यावत् प्रक्षीणस्य (एगं सागरोवमकोडिसयं विइयंत) एकं सागरोपमकोटिशतं व्यतिक्रान्तं (सेस। जहा सीअलस्स) शेषं शीतलव ज्ञेयं (तं च इम-तिवासअद्धनवममासाहिय) तच इत्थं-कीदृशं सागरको टिशतं?-त्रिवर्षसार्धाष्टमासाधिक (बायालीसवाससहस्सेहि ऊणगमिचाइ) द्विचत्वारिंशता वर्षसहस्रः ऊनं। १४ दीप अनुक्रम [१९२] ~303~
SR No.007209
Book TitleKalpsootra Subodhika Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2017
Total Pages411
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_kalpsutra
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy