SearchBrowseAboutContactDonate
Page Preview
Page 300
Loading...
Download File
Download File
Page Text
________________ कल्प सूत्र प्रत सूत्रांक [१८६] गाथा ||R..|| दीप अनुक्रम [१८३] कल्प. सुबो व्या० ७ ॥ १४१ ॥ Jan Education I दशाश्रुतस्कंध-अध्ययनं-८ “कल्पसूत्र”- (मूलं + वृत्तिः) ........... व्याख्यान [७] मूलं [१८६] / गाथा [२...] मुनि दीपरत्नसागरेण संकलित.. दशाश्रुतस्कंध अध्ययन-८ “कल्पसूत्र" मूलं एवं विनयविजयजी रचिता वृत्तिः: संच्छरे काले गच्छ ) अयं अशीतितमः संवत्सरः कालो गच्छति । श्रीमल्लि निर्वाणाञ्चतुष्पञ्चाशद्वर्षाणां लक्षैः श्रीमुनिसुव्रतनिर्वाणं ततश्चैकादशलक्ष चतुरशीतिसहस्रनवशताशीतिवर्षातिक्रमे पुस्तकवाचनादि, उभयमिलितं च सूत्रोक्तं मानं भवति ॥ (१८३ ) ॥ १९ ॥ ( अरस्स णं अरहओ जाव पहीणस्स ) अरनाथस्य अर्हतः यावत् प्रक्षीणस्य ( एगे वासकोटिसहस्से विकते ) एक वर्षकोटीनां सहस्रं व्यतिक्रान्तं ( सेसं जहा मल्लिएस) शेषः कालः मल्लिनाथवद् ज्ञेयः (तं च एवं ) स चायं (पंचसट्ठि लक्खा ) पश्ञ्चषष्टिर्लक्षाः (चडरासी च वाससहस्साहं विइकंताई) चतुरशीतिर्वर्षसहस्राणि च व्यतिक्रान्तानि ( तंमि समए महावीरो निब्बुओ ) तस्मिन् समये महावीरो निर्वाणं गतः (तओ परं नव बाससयाई विक्कताई) ततः परं नव वर्ष शतानि व्यतिक्रान्तानि (दसमस्स य वाससयस्स ) दशमस्य वर्षशतस्य ( अयं असीहमे संच्छरे काले गच्छइ ) अयं अशीतितमः संवत्सरः कालो गच्छति ( एवं अग्गओ जाव सेयंसो ताव दट्ठव्वं ) अयमेव पाठः अग्रतः यावत् श्रेयांसस्तावत् द्रष्टव्यः श्रीअरनिर्वाणाद्वर्षाणां कोटिसहस्रेण श्रीमल्लिनिर्वाणं ततञ्च पञ्चषष्टिलक्षचतुरशीतिसहस्रनवशताशीतिवर्षातिक्रमे पुस्तकवाचनादि ॥ (१८७ ) ॥ १८ ॥ (कुंथुस्स अरहुओ जाव प्पहीणस्स ) कुन्थुनाथस्य अर्हतः यावत् प्रक्षीणस्य ( एगे च भागपलि ओवमे बिहकते ) एकः चतुर्थी भागः पत्योपमस्य व्यतिक्रान्तः (पंचसद्धिं च सयसहस्सा) पञ्चषष्टिर्लक्षाः ( सेसं जहा मल्लिस ) शेषं मल्लिनाथवद् ज्ञेयं, श्रीकृन्धुनिर्वाणाद्वर्ष कोटिसहस्रन्यूनपल्थोपम चतुर्थभागेन श्रीअरनि For Pride & Personal Use Ony ~300~ श्रीजिनानां पुस्तकलि खनस्य चान्तराणि २० २५ ॥ १४१ ॥ २८
SR No.007209
Book TitleKalpsootra Subodhika Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2017
Total Pages411
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_kalpsutra
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy