SearchBrowseAboutContactDonate
Page Preview
Page 295
Loading...
Download File
Download File
Page Text
________________ कल्प सत्र दशाश्रुतस्कंध-अध्ययनं-८ "कल्पसूत्र"- (मूलं+वृत्ति:) ....... व्याख्यान [७] .......... मूलं [१७४] / गाथा [२...] मुनि दीपरत्नसागरेण संकलित..दशाश्रुतस्कंध-अध्ययन-८ "कल्पसूत्र मूलं एवं विनयविजयजी-रचिता वृत्ति:: प्रत सूत्रांक [१७४] गाथा ||२..|| च राजीमती प्रभुनन्तुं रैवतके ब्रजंती मार्गे घृष्ट्या घाधिता एका गुहां प्राविशत्, तस्यां च गुहायां पूर्व प्रविष्टं रथ-रथनेमिस्थिनेमि अजानती सा क्लिनानि वस्त्राणि शोषयितुं परितश्चिक्षेप, ततश्च तां अपहसितत्रिदशतरुणीरामणीयकाति : राजीसाक्षात् कामरमणीमिव रमणीयां तथा विवसनां निरीक्ष्य भ्रातुबैरादिव मदनेन मर्मणि हतः कुललजामु-18 मोक्षः त्सृज्य धीरतामैवधीय रथनेमिस्तां जगाद-अयि सुन्दरि! किं देहः, शोष्यते तपसा त्वया । सर्वाङ्गभोगसंयोगयोग्यः सौभाग्यसेवधिः॥१॥ आगच्छ स्वेच्छया भद्रे,! कुर्वहे सफलं जनः । आवामुंभावपि प्रान्ते, चरि- ५ प्यावस्तपोविधिम् ॥ २॥ ततश्च महासती तदाकर्ण्य तं दृष्ट्वा च धृताद्भुतधैर्या तं प्रत्युवाच-'महानुभाव । कोऽयं तेऽभिलाषो नरकाध्वनः। सर्व सावद्यमुत्सृज्य, पुनर्वाञ्छन्न लजसे ॥१॥ अगन्धन कुले जातास्तिर्यश्चो ये भुजङ्गमा । तेऽपि नो वान्तमिच्छन्ति, स्वं नीचः किं ततोऽप्यसि ॥२॥ इत्यादिवाक्यैः प्रतियोधित: श्रीने-115 मिपावें तद्दुचीर्णमालोच्य तपस्तप्त्वा च मुक्तिं जगाम । राजीमत्यपि दीक्षामाराध्य शिवशय्यामारूढा चिर-18 प्रार्थितं शाश्वतिकं श्रीनेमिसंयोगमवाप, यदाहु:-"छद्मस्था वत्सरं स्थित्वा, गेहे वर्षयतु शतीम् । पश्चवर्षशती राजी, ययी केवलिनी शिवम्॥१॥(१७४)। (अरहओणं अरिहनेमिस्स) अर्हतः अरिष्ठनेमे (अट्ठारस गणा अट्ठारस गणहरा हुत्था) अष्टादश(१८)गणाः अष्टादश गणधराश्च अभवन् ।(१७२)।(अरह ओणं अरिहने मिस्स) अर्हतः। Nअरिष्ठनेमेः (वरदत्तपामुक्खाओ) वरदत्तप्रमुखाणि (अट्ठारस समणसाहस्सीओ) अष्टादश श्रमणानां सह.क.सु. २४स्राणि (१८०००)(उकोसिया समणसंपया हत्था) उत्कृष्टा एतावती श्रमणसम्पदा अभवत् ॥(१७६)। (अर दीप अनुक्रम [१७५] ~295
SR No.007209
Book TitleKalpsootra Subodhika Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2017
Total Pages411
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_kalpsutra
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy