SearchBrowseAboutContactDonate
Page Preview
Page 288
Loading...
Download File
Download File
Page Text
________________ कल्प सूत्र प्रत सूत्रांक [१७२] गाथा ॥२..॥ दीप अनुक्रम [१७३] कल्प. सुबो व्या० ७ ॥१३५॥ Jan Education i दशाश्रुतस्कंध-अध्ययनं-८ “कल्पसूत्र”- (मूलं + वृत्तिः) ........... व्याख्यान [७] मूलं [१७२] / गाथा [२...] मुनि दीपरत्नसागरेण संकलित.. दशाश्रुतस्कंध अध्ययन-८ “कल्पसूत्र" मूलं एवं विनयविजयजी रचिता वृत्तिः: ध्वजः सुरेन्द्रः किम् । किं वा मम पुण्यानां प्राग्भारो मूर्त्तिमानेषः १ ॥ १ ॥ तस्य विधातुः करयोरात्मानं न्युञ्छनं करोमि मुदा । येनैष बरो विहितः, सौभाग्यप्रभृतिगुणराशिः ॥ २ ॥ मृगलोचना राजीमत्यभिप्रायं परिज्ञाय समीतिहासं हे सखि ! चन्द्रानने । समग्रगुणसम्पूर्णेऽपि अस्मिन् वरे एकं दूषणं अस्त्येव परं वरार्थिन्यां राजीमत्यां शृण्वत्यां वक्तुं न शक्यते चन्द्राननाऽपि हे सखि ! मृगलोचने ! मयाऽपि तद् ज्ञातं, परं साम्प्रतं मौनमेवाचरणीयं, राजीमत्यपि त्रपया मध्यस्थतां दर्शयन्ती हे सख्यौ ! यस्याः कस्या अपि भुवनातभाग्यधन्यायाः कन्याया अयं वरो भवतु, परं सर्वगुणसुन्दरेऽस्मिन् वरे दूषणं तु दुग्धमध्यात् पूतरकर्षणप्रायं असम्भाष्यमेव, तदनु ताभ्यां सविनोदं कथितं भो राजीमति ! वरः प्रथमं गौरो विलोक्यते, अपरे गुणास्तु परिचये सति ज्ञायन्ते, तगौरत्वं तु कज्जलानुकारमेव दृश्यते, राजीमती से सख्यौ प्रत्याह-अय यावत् युवां चतुरे इति मम भ्रमोऽभवत्, साम्प्रतं तु स भग्नः यत् सकलगुणकारणं श्यामत्वं भूषणमपि दूषणतया प्ररूपितं शृणुतं तावत् सावधानीभूय भवत्यौ श्यामस्वे श्यामवस्त्वाश्रपणे च गुणान् 'केवलगौरवे दोषांच, तथाहि-मूं १ चित्तवलि २ अगुरु, ३ कत्थूरी ४ घण ५ कणीणिगा ६ केसा ७ । कसबद्द ८ मसी ९ रयणी, १० कसिणा एए अणग्धफला ॥ १ ॥ इति कृष्णत्वे गुणाः, कैप्पूरे अंगारो १ चंदे, चिंधं २ कणीणिगा १ भूः चित्रे ही अगुरु कस्तूरी घनः कनीनिका केशाः । कथपट्टो मषी रजनी कृष्णा एते अनर्धफलाः ॥ १ ॥ अंगारः चन्द्रे चिन्हं कनीनिका नयने । भोज्ये मरीचं चित्रे रेखा कृष्णा अपि गुणहेतवः ॥ २ ॥ २ कर्पूरे For Pide & Personal Use Only ~ 288~ 52020 मृगलोचनादिहास्य २० २५ ॥१३५॥ bryg
SR No.007209
Book TitleKalpsootra Subodhika Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2017
Total Pages411
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_kalpsutra
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy