SearchBrowseAboutContactDonate
Page Preview
Page 286
Loading...
Download File
Download File
Page Text
________________ कल्प सत्र दशाश्रुतस्कंध-अध्ययनं-८ "कल्पसूत्र"- (मूलं+वृत्ति:) ....... व्याख्यान [७] .......... मूलं [१७२] / गाथा [२...] मुनि दीपरत्नसागरेण संकलित..दशाश्रुतस्कंध-अध्ययन-८ "कल्पसूत्र" मूलं एवं विनयविजयजी-रचिता वृत्ति:: प्रत सूत्रांक क्यानि [१७२] गाथा ||२..|| दीप अनुक्रम रुक्मिणी जगौ-निर्वाहकातरतयोद्वहसे न यत्त्वं, कन्यां तदेतदविचारितमेव नेमे ! । भ्राता तवास्ति विदितः। कल्प.सुबोसुतरां समर्थो, द्वात्रिंशदुन्मितसहस्रवधूर्विवोढा ॥१॥ तथा सत्यभामाप्युवाच-ऋषभमुख्यजिनाः करपीडन,SI गोपीवाव्या०७ विदधिरे दधिरे च महीशताम् । वुभुजिरे विषयांश्च पहुन् सुतान् , सुषुविरे शिवमप्यथ लेभिरे॥२॥ त्वमसि ॥१३४॥ किन्नु नवोऽद्य शिवङ्गमी, भृशमरिष्टकुमार ! विचारय । कलय देवर ! चारु गृहस्थतां, रचय बन्धुमनस्सु च सुस्थताम् ॥ ३ ॥ अथ जगाद च जाम्बुवती जवात्, शृणु पुरा हरिवंशविभूषणम् । स मुनिसुव्रततीर्थपतिगृही, शिवमंगादिह जातसुतोऽपि हि ॥४॥ पद्मावतीति समुवाच विना वधूटी, शोभा न काचन नरस्य भवत्यवश्यम् । नो केवलस्य पुरुषस्य करोति कोऽपि, विश्वासमेष विट एव भवेदभार्यः ॥५॥ गान्धारी IS|जगी-सजन्ययात्राशुभसासार्थपर्योत्सवा वेश्मविवाहकृत्यम् । उद्यानिकापुक्षणपर्षदश्व, शोभन्त एतानि IS विनाऽङ्गनां नो ॥६॥ गौरी उवाच-अज्ञानभाजः किल पक्षिणोऽपि, क्षितौ परिभ्रम्य वसन्ति सायम् । नीडे खकान्तासहिताः सुखेन, ततोऽपि किं देवर ! मूढहक त्वम् ॥ ७॥ लक्ष्मणाऽप्यवोचत्-स्नानादिसर्वाङ्गपरिस्क्रियायां, विचक्षणः प्रीतिरसाभिरामः । विस्रम्भपात्रं विधुरे सहायः, कोऽन्यो भवेन्नूनमृते प्रियायाः? ॥८॥ सुसीमाऽप्यवादीत्-विना मियां को गृहमीगतानां, प्राघूर्णकानां मुनिसत्तमानाम् । करोति पूजापतिपत्तिमन्यः, कथं च शोभा लभते मनुष्यः१,॥९॥ एवमन्यासा अपि गोपाइनानां वाचोयुक्त्या यदूनामाग्रहाच | IN॥१३४॥ मौनावलम्बिनमपि स्मिताननं जिनं निरीक्ष्य 'अनिषिद्धं अनुमत' इति न्यायात् नेमिना पाणिग्रहणं स्वीकृतमिति २८ [१७३] ~286~
SR No.007209
Book TitleKalpsootra Subodhika Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2017
Total Pages411
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_kalpsutra
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy