SearchBrowseAboutContactDonate
Page Preview
Page 262
Loading...
Download File
Download File
Page Text
________________ कल्प सत्र दशाश्रुतस्कंध-अध्ययनं-८ "कल्पसूत्र"- (मूलं+वृत्ति:) ....... व्याख्यान [६] .......... मूलं [१३०] / गाथा [२...] मुनि दीपरत्नसागरेण संकलित..दशाश्रुतस्कंध-अध्ययन-८ "कल्पसूत्र मूलं एवं विनयविजयजी-रचिता वृत्ति:: प्रत सूत्रांक [१३०] गाथा ||२..|| कल्प.सुबो-1 प्रक्षीणं आयुर्जिनेन्द्ररपि वर्द्धयितुं शक्यते, ततोऽवश्यंभाविनी तीर्थयाधा भविष्यत्येव, किन्तु षडशीतिवर्षा-भसग्रहो युषि कल्किनि कुनृपती त्वया निगृहीते सति वर्षसहस्रद्वये पूणे मजन्मनक्षत्रादु भस्मग्रहे व्यतिक्रान्ते च तारः कुन्थू त्वत्स्थापितकल्किपुत्रधर्मदत्तराज्यादारभ्य साधुसाध्वीनां उदितोदितः पूजासत्कारो भविष्यतीति ॥(१३०)॥8 सचिः सू. ॥१२॥ सूत्रकारा अपि तदेवाहु:-जया णं से खुदाए भासरासी महग्गहे) यदा च स क्षुद्रात्मा भस्मराशिमहाग्रहः (दोवाससहस्सटिई) द्विवर्षसहस्रस्थितिकः (जाव जम्मनक्खत्ताओ विइते भविस्सइ) यावत् भगवजन्मनक्षत्रात् व्यतिक्रान्तो भविष्यति- उत्तरिष्यतीत्यर्थः (तया गं समणाणं निग्गंथाणं निग्गंधीण य)IN तदा श्रमणानां निग्रन्थानां निर्ग्रन्थीनां च (उदिए उदिए पूआसक्कारे भविस्सइ) उदितोदितः पूजासत्कारो। भविष्यति ॥(१३१)। (जं रयणि च णं समणे भगवं महावीरे) यस्यां रात्री श्रमणो भगवान महावीर ( कालगए जाव सबदुक्खप्पहीणे) कालगतः यावत् सर्वदुःखप्रक्षीणः (तं स्याणि च णं कुंथुअणुद्धरी नाम समुप्पन्ना) तस्यां रात्री कुन्थुः-पाणिजातिः या उत्तुं न शक्यते एवंविधा समुत्पन्ना (जा ठिया अचलमाणा) या स्थिता अत एवं अचलन्ती सती (छ उमस्थाणं निग्गंधाणं निग्गंधीण य) छमस्थानां निग्रन्थानां निग्रे-| न्धीनां च (नो चक्खुफासं हवमागच्छह) नैव चक्षुःस्पर्श-दृष्टिपथं शीघ्र आगच्छत्ति (जा अहिआ चलमाणा)8॥१२२॥ या च अस्थिता अत एव चलन्ती (छषमस्थाणं निग्गंयाणं निग्गंधीण य) छप्रस्थानां निग्रंन्धानां निग्रन्थीनां च || (चक्खुफासं हवमागच्छद) चक्षुर्विषयं शीघ्रं आगच्छति ॥ (१३२)॥(जं पासित्ता बहहि निग्गंथेहि दीप अनुक्रम [१३५] ~262~
SR No.007209
Book TitleKalpsootra Subodhika Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2017
Total Pages411
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_kalpsutra
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy