SearchBrowseAboutContactDonate
Page Preview
Page 258
Loading...
Download File
Download File
Page Text
________________ कल्प सत्र दशाश्रुतस्कंध-अध्ययनं-८ "कल्पसूत्र"- (मूलं+वृत्ति:) ....... व्याख्यान [६] .......... मूलं [१२६] / गाथा [२...] मुनि दीपरत्नसागरेण संकलित..दशाश्रुतस्कंध-अध्ययन-८ "कल्पसूत्र" मूलं एवं विनयविजयजी-रचिता वृत्ति:: प्रत सूत्रांक [१२६] गाथा ||२..|| कल्प.सुवो-दुक्खप्पहीणे ) कालगतः यावत् सर्वदुःखप्रक्षीणः ( सा णं रयणी बहूहिं देवेहि देवीहि य) सा रात्रिः बहु-देवकोलाइव्या०६शभिः देवैः देवीभिश्च (ओवयमाणेहिं) अवपतद्भिः (उप्पयमाणेहिं) उत्पतद्भिश्च कृत्वा (उपिंजलगमाण-ल: गौतमभूआ) भृशं आकुला इव (कहकहगभूआ आविहुत्था) अध्यक्तवर्णकोलाहलमयी अभवत् ॥(१२६)॥ | केवलम् . ॥१२॥ १२६-१२७ PRIL (जं रयणि च णं समणे भगवं महावीरे) यस्यां रात्री श्रमणो भगवान् महावीरः (कालगए जाव सब-18 दुक्खप्पहीणे) कालगतः यावत् सर्वदुःखप्रक्षीणः (तं रयर्णि च णं जिस्स ) तस्यां च रजन्यां ज्येष्ठस्य, किं-18 भूतस्य ?-(गोअमस्स) गोत्रेण गौतमस्य (इंदभूइस्स) इन्द्रभूतिनामकस्य ( अणगारस्स अंतेवासिस्स) अनगारस्य शिष्यस्य (नायए पिजवंधणे बुच्छिन्ने) ज्ञातजे-श्रीमहावीरविषये प्रेमबन्धने-स्नेहबन्धने व्युच्छिने-त्रुटिते सति (अणंते) अनन्तवस्तुविषये (अणुत्तरे जाव केवलवरनाणदंसणे समुप्पन्ने) अनुत्तरे यावत् ।। केवलवरज्ञानदर्शने समुत्पन्ने, तच्चैव-खनिर्वाणसमये देवशर्मणः प्रतिबोधनाय कापि ग्रामे स्वामिना प्रेषितः श्रीगौतमः तं प्रतिवोध्य पश्चादागच्छन् श्रीवीरनिर्वाणं श्रुत्वा वज्राहत इव क्षणं तस्थौ, बभाण च 'प्रसरति । मिथ्यात्वतमो, गर्जन्ति कुतीधिकौशिका अच । दुर्भिक्षडमरवैरादिराक्षसाः प्रसरमेष्यन्ति ॥१॥ राहुग्रस्तनिशाकरमिव गगनं दीपहीनमिव भवनम् । भरतमिदं गतशोभं, त्वया विनाऽद्य प्रभो! जज्ञे ॥२॥ कस्या- ॥१२०॥ हिपीठे प्रणतः पदार्थान , पुनः पुनः प्रश्नपदीकरोमि। कं वा भदन्तेति वदामि ? को वा, मां गीतमेल्याप्तगि-IN राऽथ वक्ता ? ॥ ३ ॥ हा! हा! हा! वीर! किं कृतं? यदीडशेऽवसरेऽहं दूरीकृतः, किं मांडकं मण्डयित्वा | दीप अनुक्रम [१३१] JABEnicatonx nx ... अत्र गौतमस्वामिन: केवलज्ञानस्य वर्णनं क्रियते ~258~
SR No.007209
Book TitleKalpsootra Subodhika Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2017
Total Pages411
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_kalpsutra
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy