SearchBrowseAboutContactDonate
Page Preview
Page 255
Loading...
Download File
Download File
Page Text
________________ कल्प सत्र दशाश्रुतस्कंध-अध्ययनं-८ "कल्पसूत्र"- (मूलं+वृत्ति:) ....... व्याख्यान [६] .......... मूलं [१२२] / गाथा [२...] मुनि दीपरत्नसागरेण संकलित..दशाश्रुतस्कंध-अध्ययन-८ "कल्पसूत्र मूलं एवं विनयविजयजी-रचिता वृत्ति:: प्रत सूत्रांक [१२२] गाथा ||२..|| |मायां (हत्थिपालस्स रण्णो) हस्तिपालस्य राज्ञः ( रज्जुगसभाए) रज्जुका-लेखकाः ‘कारकुन' इति लोके । अन्त्यं चतु|प्रसिद्धास्तेषां शाला-सभा जीर्णा-अपरिभुज्यमाना तत्र भगवान (अपच्छिमं अंतरावासं) अपश्चिमम्-अन्त्यं ॥ | मासक |चतुर्मासकं (वासावासं उवागए) वर्षावासार्थ उपागतः, पूर्व किल तस्या नगर्या 'अपापा' इति नामासीत् | सिद्धिाबू. | देवस्तु 'पापा' इत्युक्तं, तत्र भगवान् कालगत इति ।(१२२)। . १२३-४ (तत्व णं जे से पावाए मज्झिमाए)तत्र यस्मिन् वर्षे पापायां मध्यमायां (हत्थिपालस्स रणो)हस्तिपालस्य राज्ञः ( रज्जुगसभाए) लेखकशालायां (अपच्छिमं अंतरावास) अन्त्यं चतुर्मासकं (वासावासं उवा-16 गए) वर्षावासार्थ उपागतः।(१२३ )। (तस्स णं अंतरावास्स)तस्य चतुर्मासकस्य मध्ये (जे से वासाणं) योऽसौ वर्षाकालस्य (चउत्थे मासे | सत्तमे पक्खे)चतुर्थः मासः सप्तमः पक्षः (कत्तिअबहुले) कार्तिकस्य कृष्णपक्षः (तस्स णं कत्तिअवहुलस्स) तस्य कार्तिककृष्णपक्षस्य (पपणरसीपकवेणं) पञ्चदशे दिवसे (जा सा चरमा रयणी) या सा चरमा रजनी (तं रयणि च णं समणे भगवं महावीरे) तस्यां रजन्यां च श्रमणो भगवान महावीर: (काल-1 गए) कालगतः, कायस्थितिभवस्थितिकालागतः (विडकते) संसाराद्वय तिक्रान्तः (समुज्जाए) समुद्यातःसम्यग-अपुनरावृत्त्या ऊध्वं यातः (छिन्नजाइजरामरणबंधणे) छिन्नानि जातिजरामरणबन्धनानि-जन्मज-18 रामरणकारणानि कर्माणि येन स तथा (सिद्धे) सिद्धा-साधितार्थः (बुद्ध) बुद्धः-तत्त्वार्थज्ञानवान् (मुसे) दीप अनुक्रम [१२७] ... अथ भगवंत महावीरस्य निर्वाण-कल्याणक-वर्णनं आरभ्यते ~255~
SR No.007209
Book TitleKalpsootra Subodhika Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2017
Total Pages411
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_kalpsutra
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy