SearchBrowseAboutContactDonate
Page Preview
Page 243
Loading...
Download File
Download File
Page Text
________________ कल्प सूत्र प्रत सूत्रांक [१२१] गाथा ||R..|| दीप अनुक्रम [१२६] दशाश्रुतस्कंध-अध्ययनं-८ “कल्पसूत्र”- (मूलं + वृत्तिः) ........... व्याख्यान [६] मूलं [१२१] / गाथा [२...] मुनि दीपरत्नसागरेण संकलित.. दशाश्रुतस्कंध अध्ययन-८ "कल्पसूत्र" मूलं एवं विनयविजयजी रचिता वृत्तिः: कोऽपि मूर्खः केनचिद्धर्तेन वञ्च्यते, अनेन तु सुरा अपि वञ्चिताः, यदेवं यज्ञमण्डपं मां सर्वज्ञं च विहाय तत्समीपं गच्छन्ति । अहो ! सुराः कथं भ्रान्तास्तीर्थाम्भ इव वायसाः । कमलाकर वका, मक्षिकाञ्चन्दनं यथा ॥ १ ॥ करभा इव सद्वृक्षान, क्षीरानं शूकरा इव । अर्कस्थालोकवद घूकास्त्यक्त्वा यागं प्रयान्ति यत् ॥ २ ॥ अथवा यादृशोऽयं सर्वज्ञस्तादृशा एवैते अनुरूप एवं संयोगः, यतः - पश्यानुरूपमिन्दिदिरेण माकन्दशेखरो मुखरः । अपिच पिचुमन्दमुकुले, मौकुलिकुलमाकुलं मिलति ॥ १ ॥ तथापि नाहं एतस्य सर्वज्ञाटोपं सहे, यतः योनि सूर्यद्वयं किं स्याद, गुहायां केसरिद्वयम् । प्रत्याकारे च खङ्गौ द्वौ किं सर्वज्ञावहं स च १ ॥ १ ॥ ततो भगवन्तं वन्दित्वा प्रतिनिवर्त्तमानान् सोपहासं जनान् पप्रच्छ-भो ! भो ! दृष्टः स सर्वज्ञः ? कीदृग्ररूपः १ किंखरूपः । इति, जनैस्तु-यदि त्रिलोकीगणनापरा स्यात्, तस्याः समाप्तिर्यदि नायुषः स्यात् । पारेपरार्ध्य गणितं यदि स्थात्, गणेय निःशेषगुणोऽपि स स्यात् ॥ १ ॥ इत्यायुक्ते सति स दुध्यो- नूनमेष महाघूत्तों, मायायाः कुलमंदिरम् । कथं लोकः समस्तोऽपि विभ्रमे पातितोऽमुना १ ॥ २ ॥ न क्षमे क्षणमात्रं तु तं सर्वज्ञ कदाचन । तमः स्तोममपाकर्तु सूर्यो नैव प्रतीक्षते ॥ ३ ॥ वैश्वानरः करस्पर्श, केसरोल्लंघनं हरिः । क्षत्रियश्च रिपुक्षेपं न सहते कदाचन ॥ ४ ॥ मया हि येन वादींद्रास्तूष्णीं संस्थापिताः समे । गेहेशूरतरः कोऽसौ, | सर्वज्ञो मत्पुरो भवेत् ? ॥ ५ ॥ शैला येनाग्निना दग्धाः पुरः के तस्य पादपाः । उत्पाटिता गजा येन, का वायोस्तस्य पुंभिकाः ? ॥ ६ ॥ किंच-गना गौडदेशोद्भवा दूरदेशं भयाजर्जरा गौर्जरात्रासमीयुः । मृता For Pride & Personal Use O ~243~ १० १४ janelbary.org
SR No.007209
Book TitleKalpsootra Subodhika Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2017
Total Pages411
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_kalpsutra
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy