SearchBrowseAboutContactDonate
Page Preview
Page 232
Loading...
Download File
Download File
Page Text
________________ कल्प सूत्र प्रत सूत्रांक [११८] गाथा ॥१,२॥ दीप अनुक्रम [१२० १२२] कल्प. सुबो व्या० ६ ॥१०७॥ दशाश्रुतस्कंध-अध्ययनं-८ “कल्पसूत्र”- (मूलं + वृत्तिः) व्याख्यान [६] मूलं [ ११८] / गाथा [१, २] मुनि दीपरत्नसागरेण संकलित.. दशाश्रुतस्कंध अध्ययन-८ “कल्पसूत्र" मूलं एवं विनयविजयजी रचिता वृत्तिः: परस्परं लग्नाग्रे, अग्रच्छेदनाच अदृश्याग्रे जाते, एतच कर्म शय्या पालकस्य कर्णयोस्त्रपुप्रक्षेपेण त्रिपृष्ठभवे उपार्जितं अभूत् उदितं च वीरभवे, शय्यापालको भवं भ्रान्त्वा अयमेव गोपः सञ्जातः, ततः प्रभुर्मध्यमापापायां गतः, तत्र प्रभुं सिद्धार्थवणिग्गेहे भिक्षार्थं आगतं निरीक्ष्य खरकवैद्यः स्वामिनं सशल्यं ज्ञातवान् पश्चात् स वणिक् तेन वैधेन सहोद्यानं गत्वा सण्डासकाभ्यां ते शलाके निर्गमयति स्म तदाकर्षणे च वीरेण आराटिस्तथा मुक्ता यथा सकलमपि उद्यानं महाभैरवं बभूव तत्र देवकुलमपि कारितं लोकें, प्रभुश्च संरोहिण्या औषध्या नीरोगो बभूव, वैद्यवणिजी स्वर्गं जग्मतुः गोपः सप्तमं नरकं, एवं चोपसर्गाः गोपेन आरब्धास्तेनैव निष्ठिता । एतेषां च जघन्य मध्यमोत्कृष्टविभाग एवं जघन्येषूत्कृष्टः कटपूतनाशीतं, मध्यमेषूत्कुष्टः कालचक्रं उत्कृष्टेषूत्कृष्टः कर्णफीलककर्षणं, इति उपसर्गाः । एतान् सर्वान् सम्यक् सहते इत्याद्युक्तमेव ॥ (तए णं समणे भगवं महावीरे ) यत एवं परीषहान् सहते ततः णं' वाक्यालङ्कारे श्रमणो भगवान् महावीरः ( अणगारे जाए ) अनगारो जातः, किंविशिष्टः ? ( इरिआसमिए ) ईर्ष्या - गमनागमनं तत्र समितः| सम्यक प्रवृत्तिमान् (भासासमिए) भाषा-भाषणं तत्र सम्पक प्रवृत्तिमान् (एसणासमिए) एषणायांद्विचत्वारिंशदोपवर्जित भिक्षाग्रहणे सम्यकप्रवृत्तिमान् ( आयाणभंडमत्तनिवेषणासमिए ) आदाने-ग्रहणे उपकरणादेरिति ज्ञेयं भाण्डमात्रायाः - वस्त्राद्युपकरणजातस्य यद्वा भाण्डस्य वखादेर्मृन्मयभाजनस्य वा मांत्रस्य च पात्रविशेषस्य यनिक्षेपणं-मोचनं च तत्र समितः प्रत्युपेक्ष्य प्रमाये मोचनात् ( उच्चारपासवणखेल ... केवलज्ञान प्राप्ति पूर्वे आत्मनः स्थिते: वर्णनं For Pride & Personal Use On ~232~ कीलकर्षण वीरसाधुस्वरूपं २० २५ ॥१०७॥ २८ janelbrary.org
SR No.007209
Book TitleKalpsootra Subodhika Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2017
Total Pages411
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_kalpsutra
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy