SearchBrowseAboutContactDonate
Page Preview
Page 230
Loading...
Download File
Download File
Page Text
________________ कल्प सत्र दशाश्रुतस्कंध-अध्ययनं-८ "कल्पसूत्र"- (मूलं+वृत्ति:) ....... व्याख्यान [६] .......... मूलं [११८] / गाथा [१,२] मुनि दीपरत्नसागरेण संकलित..दशाश्रुतस्कंध-अध्ययन-८ "कल्पसूत्र मूलं एवं विनयविजयजी-रचिता वृत्ति:: प्रत सूत्रांक [११८] गाथा ||१२|| कल्प.सबो- आयुः समापयिष्यति, तस्याग्रमहिष्यश्च दीनामनाः शक्राज्ञया खभर्तारं अनुजग्मुः । ततः खामिन-2 एकादशी व्या०६मालम्भिकायां हरिकान्तः, श्वेताम्बिकायां हरिस्सहश्च विद्युत्कुमारेन्द्रौ प्रियं प्रष्टुं एतौ, ततः श्राव-12 चतुर्मासी स्त्यां शक्रः स्कन्दप्रतिमायामवतीर्य स्वामिनं वन्दितवान् , ततो महती महिमप्रवृत्तिः, ततः कौशाम्ब्यां सातप्रश्नो॥१०॥ चन्द्रसूर्यावतरणं, वाणारस्यां शक्रो - राजगृहे ईशानो मिथिलायां जनको राजा धरणेन्द्रश्च प्रिय ऽभिग्रह पृच्छन्ति स्म, ततो वैशाल्यां एकादशो वर्षारात्रो (११) ऽभूत्, तत्र भूतः प्रियं पृच्छति, ततः सुसुमारपुरं गतस्तत्र चमरोल्पातः । ततः क्रमेण कौशाम्यां गतस्तत्र शतानीको राजा मृगावती देवी विजया प्रतिहारी| वादीनामा धर्मपाठक सुगुप्तोऽमात्यस्तद्भायो नन्दा सा च श्राविका मृगावस्याः वयस्या, तत्र प्रभुणा पोषबहुलप्रतिपदि अभिग्रहो जगृहे, यथा-व्यतः कुल्माषान् सूर्पकोणस्थान् क्षेत्रतः एक पादे देहण्या अन्तः एक पादं बहिश्च कृत्वा स्थिता कालतो निवृत्तेषु भिक्षाचरेषु,भावतो राजसुता दासत्वं प्राप्ता मुण्डितमस्तका निगडितचरणा रुदती अष्टमभक्तिका चेद्दास्यति तदा गृहीष्यामि, इलैभिगृह्य प्रत्यहं भिक्षायै भ्राम्यति, अमात्यादयोऽनेकानुपायान् कुर्वन्ति न त्वभिग्रहः पूर्यते, तदा च शतानीकेन चम्पा भन्ना, तत्र च दधिवाहनभूपभार्या धारिणी तत्पुत्री च वसुमती द्वे अपि केनचित् पदातिना बन्दितया गृहीते, तत्र च धारिणी त्वां भायां | करिष्यामीति पत्तिवार्तया जिहाचर्वणेन मृता, ततो वसुमती पुत्रीति समाश्वास्य कौशाम्यां आनीय चतु-IN॥१०६॥ पथे विक्रेतुं स्थापिता, तत्र धनावहश्रेष्ठिना गृहीत्वा चन्दनेति कृताभिधाना पुत्रीत्वेन स्थापिताऽतीव प्रिया ।। दीप अनुक्रम [१२०१२२]] INUnusbanvaro SANEducation ... भगवंत महावीरेण कृत विशिष्ट अभिग्रहः एवं चन्दनबालाया: कथानक ~230~
SR No.007209
Book TitleKalpsootra Subodhika Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2017
Total Pages411
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_kalpsutra
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy