SearchBrowseAboutContactDonate
Page Preview
Page 216
Loading...
Download File
Download File
Page Text
________________ कल्प सत्र दशाश्रुतस्कंध-अध्ययनं-८ "कल्पसूत्र"- (मूलं+वृत्ति:) ....... व्याख्यान [६] .......... मूलं [११८] / गाथा [१,२] मुनि दीपरत्नसागरेण संकलित..दशाश्रुतस्कंध-अध्ययन-८ "कल्पसूत्र मूलं एवं विनयविजयजी-रचिता वृत्ति:: प्रत सूत्रांक [११८] शशूलपाण्यु गाथा ||१२|| कल्प-सुबो-धवलं गोदुग्धसहोदरं नेतुः ॥१॥ इत्यादीन्यपरिमितान्यस्य बाह्याभ्यन्तराणि लक्षणानि केन गणयितुं उपसर्मसह शक्यानि ? इत्यादि वदन् पुष्पं मणिकनकादिभिः समृद्धिपात्रं विधाय शक्रः खस्थानं ययौ, सामुद्रिकोपित स. ११८ प्रमुदितः खदेशं गतः, प्रभुरप्यन्यत्र विजहार ॥ (११७)। ४ (समणे भगवं महावीरे) श्रमणो भगवान महावीरः (साइरेगाई दुवालस वासाई) सातिरेकाणि द्वादशपसर्गः द्वादशः १५ वर्षाणि यावत् (निचं बोसहकाए) नित्यं-दीक्षाग्रहणादनु यावजीवं व्युत्सृष्टकायः परिकर्मणावर्जनात् (चियत्तदेहे) त्यक्तदेहः परीषहसहनात्, एवंविधः सन् प्रभुः (जे केइ उवसग्गा उप्पजंति) ये केचित् उप-18 सर्गा उत्पद्यन्ते, (तंजहा)तगथा-(दिवा वा) दिव्या:-देवकृताः (माणुस्सा वा) मानुष्या:-मनुष्यकृताः (तिरिक्खजोणिआ वा) तैर्यगयोनिका:-तिर्यक्रताः (अणुलोमा वा) अनुकूला:-भोगार्थ प्रार्थेनादिकाः, ASI(पडिलोमा धा) प्रतिकूला:-प्रतिलोमा ताडनादिकाः (ते उप्पन्ने 'सम्म सहर) तान् उत्पशान सम्यक सहते, भयाभावेन (खमइ)क्षमते, क्रोधाभावेन (तितिक्खह) तितिक्षते, दैन्याकरणेन (अहियासेइ) अध्यासयति, निश्चलतया (११) तत्र देवादिकृतोपसर्गसहनं यथा-खामी प्रथमचतुर्मासकं मोराकसन्निवे-18 शादागत्य शूलपाणियक्षचैत्ये स्थितः, सच यक्षः पूर्वभवे धनदेववणिजो वृषभ आसीत्, तस्य च नवीं उत्तरता सपना ॥१९॥ शकटपञ्चशती पक्के निमग्ना, तदा च उल्लसितवीर्येण एकेन वृषभेण वामधुरीणेन भूखा यदि ममैव खण्डद्वयं विधायोभयोः पार्श्वयोर्योजयति तदाऽहं एक एव सर्वाणि उत्तारयामीति चिन्तयता सर्वाणि शकटानि निव्यू-15 दीप R अनुक्रम [१२०१२२] anusbanvaro ... अथ भगवंत महावीरेण सह्य उपसर्गानां वर्णनं आरभ्यते ~216~
SR No.007209
Book TitleKalpsootra Subodhika Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2017
Total Pages411
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_kalpsutra
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy